________________
गुरुगुणरवाकरकाव्यम् । प्राप्तः पुरं पर्णविहारपुर्याः। कर्माककृत्युत्तमविश्वकर्मा धर्मादराभ्यागतकामशर्मा ॥ २७॥
(सप्तभिः कुलकम् ) हरिमियाऽनेकसुपर्वलांक
प्रत्तेष्टसन्तानवितानतारम् । स्वःसबवदासकृते च तस्मिन् न्यधापयत्साँधमसौ धनीशः ।। २८ ।।
____ अथास्य पुत्रत्रयवर्णनम्तेऽय त्रयो रव-सुजेस-मेघा__ लोकेशलक्ष्मीशमहेशकल्पाः । धृतेन्द्रनागेन्दुघनोद्धवर्णाः
क्रमेण चाष्टादशवर्णवाः ॥ २९ ॥ उपात्तहंसद्विजराजगजद्
वृषाः सुखादिष्टपदाभिगत्यै । विज्ञातकौतूहललास्यरका भान्त्यत्र चित्रं न शास्त्रसङ्गाः ।। ३० ।।
(युग्मम्) अथैषां कुटुम्बनामानिरवस्य सावित्र्युपमात्मरूप
श्रिया प्रिया राउमिति प्रतीता । कर्णाभिधानस्तनुजश्च देव
ब्रह्मेव वाग्वद् दुहिता रहीति ॥ ३१ ॥ जेसस्य जाया बमरी रमेव पियारी प्राणभृतां निवान्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org