SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरवाकरकाव्यम् । प्राप्तः पुरं पर्णविहारपुर्याः। कर्माककृत्युत्तमविश्वकर्मा धर्मादराभ्यागतकामशर्मा ॥ २७॥ (सप्तभिः कुलकम् ) हरिमियाऽनेकसुपर्वलांक प्रत्तेष्टसन्तानवितानतारम् । स्वःसबवदासकृते च तस्मिन् न्यधापयत्साँधमसौ धनीशः ।। २८ ।। ____ अथास्य पुत्रत्रयवर्णनम्तेऽय त्रयो रव-सुजेस-मेघा__ लोकेशलक्ष्मीशमहेशकल्पाः । धृतेन्द्रनागेन्दुघनोद्धवर्णाः क्रमेण चाष्टादशवर्णवाः ॥ २९ ॥ उपात्तहंसद्विजराजगजद् वृषाः सुखादिष्टपदाभिगत्यै । विज्ञातकौतूहललास्यरका भान्त्यत्र चित्रं न शास्त्रसङ्गाः ।। ३० ।। (युग्मम्) अथैषां कुटुम्बनामानिरवस्य सावित्र्युपमात्मरूप श्रिया प्रिया राउमिति प्रतीता । कर्णाभिधानस्तनुजश्च देव ब्रह्मेव वाग्वद् दुहिता रहीति ॥ ३१ ॥ जेसस्य जाया बमरी रमेव पियारी प्राणभृतां निवान्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy