SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ५४ भीसोपचारित्रगणिविरचितं-- सरखतीधीवरजीवराजी लावण्यजित पुण्यजिनालयं ॥२१॥ समाधरैविप्रवरैरपारै रासेवितं वारिदवाहिनीभिः । यद्भाति नानाभवनाभिरामं रवाकराभं सकलाप्तरसम् ।। २२ ॥ गृहे गृहे साऽस्य पुरस्य नाम्न्या गरेतिरावोऽस्ति किलेति मत्वा । सरोमिषाद् यत्र च सागरेति प्रापार्णवः स्थापयितुं निजाहाम् ।। २३ ।। तत्त्चद्दीपभवानि साकं तेनाऽऽगमन्त्रविरतिपदानि । रसालजम्बूमुखशाखिलेखा शालीनि यस्मिन् किमु काननानि ? ॥२४॥ __ अथ यत्रस्थजिना_वर्णनम्सदासितानन्तपदाश्रितस्य श्रीपार्श्वभर्तुः पुरुषोत्तमस्य । मूर्तिर्जगन्नाथजुषां जनानां यत्र स्थिता यच्छति वाञ्छितार्थम् ॥२५॥ सदक्षिणावर्तकशलसाम्या माहात्म्यरम्या नवपल्लवस्य । पामेयदेवस्य यदन्तरस्था परा पिपर्ति प्रतिमा परं शम् ॥ २६ ॥ सत्रा सगोत्रैः स तदागराख्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy