SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीसोमचारित्रगणिविरचितं सर्गोऽयं तु तृतीयको गुरुगुणादवाकराख्यायुते ॥११॥ (युग्मम् ) इति परमगुरुश्रीलक्ष्मीसागरसूरिविधीयमानश्रीजिनार्चाऽनूचा. नादिपदस्थापनावसरप्रौढोपासकप्रणीतोत्सवपरम्परावर्णनगर्भो गुरुगुणरत्नाकरनानि काव्ये तृतीयः सर्गः ।। अहम अथ चतुर्थः सर्गः। श्रीजेसिंगमहीपाख्यरत्नमेघादिधीमताम् । यात्रादिविस्तरं वक्ष्ये जातं यद्वारकेऽद्भुतम् ॥ १ ॥ सोमसुन्दरसूरीन्द्रजनकखजनस्य च । पूर्व पूर्वजनामानि रत्नाकस्य कति ब्रुवे ॥ २॥ यथाया श्रीविवेकाधिकगूर्जरत्रा__ भूभूषणाऽऽभाऽस्ति पुरी पवित्रा । सुवर्णपूर्णाऽचरसालरादा लङ्कासमा सामढिकेति रूढा ॥ ३ ॥ तत्र प्रसर्पत्सुखंदृष्टिमान भुजाबलः पुण्यजनाधिपालः । नवग्रहादिप्रतिबन्धकारी मन्दोदरीनाथतयाऽन्वितः सन् ॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy