SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरवाकरकाव्यम् । माग्वाटवंशोदधिमध्यवर्ती यो जैत्रसिंहो दशकन्धरामः। रामायजेयः कुतुकं तु सोमयुक्सुन्दराणां पिटपूर्वजोऽभूत् ॥५॥ (युग्मम् ) तस्याभूरिन्द्रजिदिदऋदिः कीनातामुकिलबूटडाख्यः। कालाभिषस्तस्य च सूनुरासीद् दासीकुताऽसीमपुमान् महोमिः॥६॥ कालात्मजाः षट् खलु नोडवेदा सद्गादेसामलधीरवीराः। तुर्यः सुतः सामलनामधेयो यस्तेषु तेजस्विनरैरहार्यः॥७॥ जोर्जुनाभः स जने सुभद्रा नुषार: स्वपरोपकारी। धर्मोदहोपास्तिपरोपि चक्रे न भीमकृष्णाश्रयमत्र चित्रम् ॥८॥ (युग्मम्) वेदाः किमेते कमनोद्भवत्वात् किंवा समुद्राः कमलालयत्वात् ।। लोण्यां सकर्णैरिति वर्ण्यमाना चत्वार आसंस्तनयास्तदीयाः ॥९॥ ययार्थनामा धुरि सज्जनोऽभूद् निम्नो द्वितीयः कटु-वा-पहारी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy