________________
गुरुगुणरवाकरकान्यम् ।
२३
सितां सिताश्मप्रतिमा सुधां मुधा__ मधूलका वा लपनश्रियं खलम् । तयेक्षुदण्डं हणमेव मेनिरे
यदाचमास्वाध विदां वरा नराः ॥१५॥ तपा इति ख्यातिमतां महात्मनां
कर्तुं हि युक्ता विकृतिर्न नित्यशः। तत्पश्चपयों क्षपणादिकारकै
स्त्याजिताऽऽज्यादिरियं जितेन्द्रियैः ॥ १६ ॥ वेताम्बरेति खकरूढिसूनृती
कृते वितीर्णानि यतिव्रजाय यैः। श्वेताम्बराणि व्यवहारिणां नृणां बोधाय तद्दानविधाविवाऽथवा ॥ १७ ॥
(उपजातिच्छन्दसाऽष्टकम्) अथैषां गच्छपरिधापरिधानिकाविधिःविक्रमात्पाणिपादाक्षक्षमावर्षे खहर्षतः। तपागच्छस्य यैर्वेषैरारब्धा परिघापना ॥ १८ ॥ यैराचार्या उपाध्यायाः स्थापिताः परिधापिताः । ये तेषामभिधां वक्ष्ये श्लेषाचात्रान्तिपत्ममाम् ॥ १९ ॥ अपि चश्रीरत्नमेघादिभिरिभ्यधुर्ये
यद्वारके प्रापि च यत्प्रसादात् । तत्राहमाऽऽख्याः कियतां यतीना
माख्यामि ता याः श्रुतिमागता मे ॥ २०॥ अथ चलक्ष्मीसागरसूरीशैः पूर्व तैः परिधापिताः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org