SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरवाकरकान्यम् । २३ सितां सिताश्मप्रतिमा सुधां मुधा__ मधूलका वा लपनश्रियं खलम् । तयेक्षुदण्डं हणमेव मेनिरे यदाचमास्वाध विदां वरा नराः ॥१५॥ तपा इति ख्यातिमतां महात्मनां कर्तुं हि युक्ता विकृतिर्न नित्यशः। तत्पश्चपयों क्षपणादिकारकै स्त्याजिताऽऽज्यादिरियं जितेन्द्रियैः ॥ १६ ॥ वेताम्बरेति खकरूढिसूनृती कृते वितीर्णानि यतिव्रजाय यैः। श्वेताम्बराणि व्यवहारिणां नृणां बोधाय तद्दानविधाविवाऽथवा ॥ १७ ॥ (उपजातिच्छन्दसाऽष्टकम्) अथैषां गच्छपरिधापरिधानिकाविधिःविक्रमात्पाणिपादाक्षक्षमावर्षे खहर्षतः। तपागच्छस्य यैर्वेषैरारब्धा परिघापना ॥ १८ ॥ यैराचार्या उपाध्यायाः स्थापिताः परिधापिताः । ये तेषामभिधां वक्ष्ये श्लेषाचात्रान्तिपत्ममाम् ॥ १९ ॥ अपि चश्रीरत्नमेघादिभिरिभ्यधुर्ये यद्वारके प्रापि च यत्प्रसादात् । तत्राहमाऽऽख्याः कियतां यतीना माख्यामि ता याः श्रुतिमागता मे ॥ २०॥ अथ चलक्ष्मीसागरसूरीशैः पूर्व तैः परिधापिताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy