SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ २२ श्रीसोमचारित्रगणिविरचितंदेहीदानीमेष मर्पलक्ष्यः स्यादीक्षा धारणा कस्य विश्वे॥८॥ नैकेषु श्रीगच्छनायेषु सत्सु प्राधान्यं येष्वेव जज्ञे महिना । राजीवोधत्मग्रहेषु ग्रहेषु श्रीमल्लक्ष्मीसागराः केन तुल्याः ॥९॥ (सप्तविभक्तिक्रमं शालिनीछन्दसा काव्याष्टकम् ) यान् मालवस्थानवलोक्य गुर्जरमायामबाप्तावसरेण साधवः । स्वसेवकाः केऽपि कृताः कलिक्षमाभृता ततोऽभूगण एष सव्रणः१० अर्थतन्मेलकृति:वाग्देवतादत्तवरा व्रतीवरा दीन्यपूरूपपराजितसराः । चकाशिरे ये कविमौलिमण्डनाs नुकारकाः श्रीगुरुरवमण्डनाः ॥ ११ ॥ श्रीसोमदेवायसूरिसूत्रिताऽ. त्याक्षेपतः पक्षश्यक्त्वमोक्षिषु । निर्णिक्तहेमेव नतेषु तेषु च । श्रीस्तम्भतीर्थे नगरे गुरूत्सवैः ॥ १२ ॥ खडक्शरोर्वीशरदि व्यधायि यै र्यदा गणैक्यं धनसङ्घसाक्षिकम् । सदाऽज्यपक्षीयमहात्मनामपि प्रकाममासीन्मनसीह विस्मयः ॥ १३ ॥ (चतुभिः कलापकम् ) महाबतित्वं किल नैकशो नरा- यत्पाणिनाघ्यो विबुधत्वमापिताः । सुब्रह्मतां श्रीधरतां च पद्राि कस्येहगाऽऽस्ते गरिमा जगत्त्रये ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy