________________
गुरुगुणरवाकरकाव्यम् ।
२१
सर्वोऽयं प्रथमोऽभवद्गुरुगुणादवाकराख्याश्रिते ॥११४॥
( युग्मम् ) इति परमगुरु श्रीलक्ष्मीसागरसूरीश्वराणामुत्पत्तेरारभ्य भट्टारकपदप्राप्तिसमयं यावत् श्रीगौतमादिगणधरपरम्परावर्णनगर्भो गुरुगुणरत्नाकरनाम्नि काव्ये प्रथमः सर्गः ॥
अर्हम्
अथ द्वितीयः सर्गः ।
वच्म्यथ लक्ष्मीसागरसूरीणां गच्छनाथताऽवसरम् । यत्पुनरिह विहितं तैः सुपुण्यकार्य स्वयं तदपि ॥ १ ॥ आचार्या ये मालवादौ विहारं चक्राणाञ्चाईत्प्रतिष्ठादिकृत्यम् । ग्रामे ग्रामे निर्मितोरुक्षणं श्रीसङ्कं पुण्यं लम्भयन्तः शुभार्थम् ॥२॥ अश्वश्वेतज्योतिरक्षक्षमादे पौषे मासे विक्रमाद् यावदासन् । ये रिश्रीरत्नयुक्शेखराणां पट्टे लक्ष्मीसागरा गच्छनाथाः ॥ ३ ॥ तावल्लाटापल्लिपुर्या चतुर्धा श्रीसङ्खेनागत्य नानापुरेभ्यः । आनन्देनाऽऽनम्य यान् पूज्यपादान् सद्वात्सल्याद्युत्सवश्च व्यधायि ।। ( युग्मम् ) वैराग्येण त्यक्तत्राह्मार्थकोशैरङ्गीचक्रे स्थूलभद्रोपमा यैः ॥५॥ येभ्यो विभ्रद्भयः सहस्राक्षभावं भास्वज्ज्योतीरुच्यशम्बाश्रितेभ्यः। विश्वाबाधामुग् नमः सत्क्षमाभृच्चक्रं चक्रे स्वीयपक्षप्रवृ ॥ ६ ॥ येभ्यः केचित्साधवोऽवाप्तविद्या देदीप्यन्ते नव्यकाव्यप्रकाराः । तन्वानास्ते स्वोदयं सर्वदिक्षु प्रत्तक्षेमाः संमुखाः स्वध्वयाताम्॥७॥ त्रिंशच्चत्वारिंशदब्देभ्य आगाद् यः प्राग् येषामेकशो दृष्टिमार्गम् ।
विनोदारदेहप्रदीप्त्याऽपूर्वाऽखर्वाऽगर्वविद्याविनोदैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org