SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्रीसामचारित्रगणिविरचितंबैकस्तवस्तुतिविधानजिनप्रभाभाः ॥ १०९ ।। तेभ्यो ददुर्नगरराणपुरे क्षणोघे सूरेः पदं धरणसङ्घपतिपणीते । श्रीसोमदेवगणिवाचकनायकानां श्रीरत्नशेखरवरा गणधारिणस्ते ॥ ११०॥ (चतुर्भिःकलापकम् ) अथ समर्क गुरुचतुष्कवर्णनम्द्वौ द्वौ रवी शशधराविति तेऽब्धिमानाः प्राप्ताः किमत्र समकं तमसश्छिदायै । धर्मादयः किमथवा विमला इमेऽर्था मूर्ताः खसेविषु सदा सुखपोषणार्यम् ? ॥ १११ ॥ श्रीरत्नशेखरगुरुदयनन्दिसूरि__ श्रीलक्ष्मिसागरसुधीश्वरसोमदेवाः । नैकैः सकर्णपुरुषैरिति वर्ण्यमाना निन्युः खगोभिरिह सार्वषं विद्धिम् ॥ ११२ ॥ ( एवं वसन्ततिलकाछन्दसा संलग्नकवित्वद्वात्रिंशिका) श्रीमन्मालवमेदिनीन्दुवदनाऽलङ्कारहारप्रभो रुग्रामागरवासिकर्मतनयश्रीरत्नसमभोः । आक्षेपाद्विधुवेदवमवसुधावर्षे सुभिक्षोद्भवे लक्ष्मीसागरमरिराजविलसद्भाग्यप्रकर्षस्तवे ॥११३॥ श्रीजम्बूसमसोमसुन्दरगुरोः श्रीसोमदेवाहयः शिष्यः मूरिवरश्च शिष्यवृषभचारित्रहंसोऽस्य यः । तस्य श्रीविबुधस्य शिष्यशिशुना काव्ये मुदा निर्मिते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy