________________
श्रीसामचारित्रगणिविरचितंबैकस्तवस्तुतिविधानजिनप्रभाभाः ॥ १०९ ।। तेभ्यो ददुर्नगरराणपुरे क्षणोघे
सूरेः पदं धरणसङ्घपतिपणीते । श्रीसोमदेवगणिवाचकनायकानां श्रीरत्नशेखरवरा गणधारिणस्ते ॥ ११०॥
(चतुर्भिःकलापकम् ) अथ समर्क गुरुचतुष्कवर्णनम्द्वौ द्वौ रवी शशधराविति तेऽब्धिमानाः
प्राप्ताः किमत्र समकं तमसश्छिदायै । धर्मादयः किमथवा विमला इमेऽर्था
मूर्ताः खसेविषु सदा सुखपोषणार्यम् ? ॥ १११ ॥ श्रीरत्नशेखरगुरुदयनन्दिसूरि__ श्रीलक्ष्मिसागरसुधीश्वरसोमदेवाः । नैकैः सकर्णपुरुषैरिति वर्ण्यमाना
निन्युः खगोभिरिह सार्वषं विद्धिम् ॥ ११२ ॥ ( एवं वसन्ततिलकाछन्दसा संलग्नकवित्वद्वात्रिंशिका) श्रीमन्मालवमेदिनीन्दुवदनाऽलङ्कारहारप्रभो
रुग्रामागरवासिकर्मतनयश्रीरत्नसमभोः । आक्षेपाद्विधुवेदवमवसुधावर्षे सुभिक्षोद्भवे
लक्ष्मीसागरमरिराजविलसद्भाग्यप्रकर्षस्तवे ॥११३॥ श्रीजम्बूसमसोमसुन्दरगुरोः श्रीसोमदेवाहयः
शिष्यः मूरिवरश्च शिष्यवृषभचारित्रहंसोऽस्य यः । तस्य श्रीविबुधस्य शिष्यशिशुना काव्ये मुदा निर्मिते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org