SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरनाफरकाव्यम् । न्नुत्तुङ्गजैनभवने स्वधनेन पूर्वम् । तैर्गच्छपैठरचि तत्र महादिभद्र प्रासादसार्वपतिमूर्तिततिप्रतिष्ठा ॥ १०४ ॥ आत्माऽमितान्यपुरमेलितसङ्घसङ्क वात्सल्यवस्खवरराजतटकदानैः । प्राग्वाटशाठिकनरानिमकर्मनाम श्रद्धालुनातिमहति प्रथिते महेऽस्मिन् ॥ १०५॥ तस्याग्रहाच वयजाहसुहृद्युतस्य श्रीविक्रमाद्वसुखपुखशशाङ्कवर्षे । श्रीलक्ष्मिसागरसुवाचकनायकानां मादायि मूरिपदवी गणमोदकानाम् ॥ १०६ ॥ (त्रिभिर्विशेषकम् ) अथ श्रीसोमदेवसूरिवर्णनम्विद्याविवादमदमेदुरवादिवृन्दं वाक्यैर्निवार्य नृपपर्षदि हर्षवः । पै रञ्जितः स्वककवित्वकलातिरेका क्षुल्लैरपि क्षितिपतिः किल कुम्भकर्णः ॥१०७ ॥ श्रीपावकावनिपसज्जयसिंहजीर्ण दुर्गेशमण्डलिकहाममुखा नरेन्द्राः ।। आत्मीयगीर्मधुरताकवितासमस्या पूर्त्यादिना हृदि चमत्कृतिमापिता यैः॥१०८ ॥ भूजानिरञ्जनकलावलबप्पभट्टि कल्पास्त्वनल्पधिषणा धिषणाऽनुकाराः। में देवसरिसहशाः कुशा जयित्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy