________________
गुरुगुणरनाफरकाव्यम् । न्नुत्तुङ्गजैनभवने स्वधनेन पूर्वम् । तैर्गच्छपैठरचि तत्र महादिभद्र
प्रासादसार्वपतिमूर्तिततिप्रतिष्ठा ॥ १०४ ॥ आत्माऽमितान्यपुरमेलितसङ्घसङ्क
वात्सल्यवस्खवरराजतटकदानैः । प्राग्वाटशाठिकनरानिमकर्मनाम
श्रद्धालुनातिमहति प्रथिते महेऽस्मिन् ॥ १०५॥ तस्याग्रहाच वयजाहसुहृद्युतस्य
श्रीविक्रमाद्वसुखपुखशशाङ्कवर्षे । श्रीलक्ष्मिसागरसुवाचकनायकानां मादायि मूरिपदवी गणमोदकानाम् ॥ १०६ ॥
(त्रिभिर्विशेषकम् ) अथ श्रीसोमदेवसूरिवर्णनम्विद्याविवादमदमेदुरवादिवृन्दं
वाक्यैर्निवार्य नृपपर्षदि हर्षवः । पै रञ्जितः स्वककवित्वकलातिरेका
क्षुल्लैरपि क्षितिपतिः किल कुम्भकर्णः ॥१०७ ॥ श्रीपावकावनिपसज्जयसिंहजीर्ण
दुर्गेशमण्डलिकहाममुखा नरेन्द्राः ।। आत्मीयगीर्मधुरताकवितासमस्या
पूर्त्यादिना हृदि चमत्कृतिमापिता यैः॥१०८ ॥ भूजानिरञ्जनकलावलबप्पभट्टि
कल्पास्त्वनल्पधिषणा धिषणाऽनुकाराः। में देवसरिसहशाः कुशा जयित्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org