SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ १८ श्रीसोमचारित्रगणिविरचितं भोगालिमा लिकलिकुण्डलिमौलिकोटौ ॥ ९८ ॥ यहीक्षिताः कतिपये यतयो भजन्तेऽनूचानवाचकपदान्यधुना सुधीनाः । ये पण्डिताच गणयो गरिमाऽभिरामा स्तेषां तु कोऽपि गणनाभणनाय नाऽलम् ॥ ९९ ॥ सर्वाद्भुतश्रुतधरा अपि विश्रुता ये कामोद्भवा अपि च नित्यमनङ्गनाशाः । भान्ति स्म तेऽत्र जयचन्द्रगणेन्द्र पट्टे श्रीरत्नशेखरवर रास्तपगच्छनाथाः ॥ १०० ॥ (पश्चभिः कुलकम् ) सङ्घनग्रहादय विहारविधानतस्ते सूरीश्वरा बहुपुराणि पवित्रयन्तः । श्रीमेदपाटपृथिवीमुकुटाभमज्जा पद्राभिधाननगरं समहं समीयुः ॥ १०१ ॥ अथ श्रीउदयनन्दिसूरिवर्णनम् आदाय संयमकृपाणमपारतेज:श्रीकङ्कलोहमयमुज्झितकोशशोभम् । आसि स्यदादहित शिरऽशेषसत्त्ववर्गे कृपालुहृदयैरिह यैरमायैः ॥ १०२ ॥ श्री पूज्यपादपदवन्दनहेतवे ते तत्रागमन्नुदयनन्द्यभिधा मुनीन्द्राः । श्रीलक्ष्मिसागरसुवाचकपुङ्गवाश्रा ऽन्येऽपि प्रधानविबुधा बहुसाधुसाध्यः ॥ १०३ ॥ · इतश्च साईसजुः समधरास्तिककारितेऽस्मि - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy