________________
१८
श्रीसोमचारित्रगणिविरचितं
भोगालिमा लिकलिकुण्डलिमौलिकोटौ ॥ ९८ ॥ यहीक्षिताः कतिपये यतयो भजन्तेऽनूचानवाचकपदान्यधुना सुधीनाः । ये पण्डिताच गणयो गरिमाऽभिरामा
स्तेषां तु कोऽपि गणनाभणनाय नाऽलम् ॥ ९९ ॥ सर्वाद्भुतश्रुतधरा अपि विश्रुता ये
कामोद्भवा अपि च नित्यमनङ्गनाशाः । भान्ति स्म तेऽत्र जयचन्द्रगणेन्द्र पट्टे
श्रीरत्नशेखरवर रास्तपगच्छनाथाः ॥ १०० ॥
(पश्चभिः कुलकम् )
सङ्घनग्रहादय विहारविधानतस्ते सूरीश्वरा बहुपुराणि पवित्रयन्तः । श्रीमेदपाटपृथिवीमुकुटाभमज्जा
पद्राभिधाननगरं समहं समीयुः ॥ १०१ ॥ अथ श्रीउदयनन्दिसूरिवर्णनम्
आदाय संयमकृपाणमपारतेज:श्रीकङ्कलोहमयमुज्झितकोशशोभम् । आसि स्यदादहित शिरऽशेषसत्त्ववर्गे कृपालुहृदयैरिह यैरमायैः ॥ १०२ ॥ श्री पूज्यपादपदवन्दनहेतवे ते
तत्रागमन्नुदयनन्द्यभिधा मुनीन्द्राः ।
श्रीलक्ष्मिसागरसुवाचकपुङ्गवाश्रा
ऽन्येऽपि प्रधानविबुधा बहुसाधुसाध्यः ॥ १०३ ॥
·
इतश्च
साईसजुः समधरास्तिककारितेऽस्मि -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org