________________
गुरुगुणरवाकरकाव्यम् ।
पापप्रणाशनिपुणाः प्रणतप्रजानाम् । धीराऽजिताथ मुनिसुन्दरमूरिपट्टे
Sजायन्त तेऽत्र जयचन्द्रगणाऽधिराजाः ॥ ९३ ॥
( युग्मम् )
संवेगतो गुणदृढं सकुटुम्बकैयै
राश्रित्य संयममधीत्य च सत्यविद्याः । मुक्त्यर्थमेव विडितान्यतिदीर्घशास्त्रा
o श्रियेsa जिनकीर्तियतीश्वरास्ते ।। ९४ ।। येऽलङ्कृतित्रजकृतप्रमदाधिक श्रीगोपीवरास्तदुचितं हि सुविश्वरूपाः । यत्कृत्तदर्पकरमाः कुतुकं तु तत् ते
- चक्रुर्न कस्य यतिराजविशालराजाः ? ॥ ९५ ॥ अथ परमगुरुश्रीरत्नशेखरसूरिवर्णनम् -
ये बेदरादिषु पुरेषु पटिष्टभड़चेतोमरट्टमपहृत्य वचः प्रपञ्चैः ।
-
शीर्षेष्वशेषविदुषां विदधुर्बुधेशा
बाल्येsपि सार्थकमहो ! निजनाम मेध्यम् ॥ ९६ ॥ ग्रन्थान् प्रतिक्रमणसूत्रविद्वत्तिवीत
रागस्तवाऽऽस्तिकविधिप्रमुखान् प्रशस्यान् ।
येsiरचन्नथ च विश्वजनीनचित्ताश्रातुर्यवद्वचनरञ्जितनागरेभ्याः ॥ ९७ ॥
सन्देहसंहतिहलाहलहारिणो ये
सहिनाम तमसो विमलान्तरङ्गाः ।
साम्यं मणेरऽधुरगण्यरुषादिदोषाऽऽ
ૐ
Jain Education International
१७
For Private & Personal Use Only
www.jainelibrary.org