SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरवाकरकाव्यम् । पापप्रणाशनिपुणाः प्रणतप्रजानाम् । धीराऽजिताथ मुनिसुन्दरमूरिपट्टे Sजायन्त तेऽत्र जयचन्द्रगणाऽधिराजाः ॥ ९३ ॥ ( युग्मम् ) संवेगतो गुणदृढं सकुटुम्बकैयै राश्रित्य संयममधीत्य च सत्यविद्याः । मुक्त्यर्थमेव विडितान्यतिदीर्घशास्त्रा o श्रियेsa जिनकीर्तियतीश्वरास्ते ।। ९४ ।। येऽलङ्कृतित्रजकृतप्रमदाधिक श्रीगोपीवरास्तदुचितं हि सुविश्वरूपाः । यत्कृत्तदर्पकरमाः कुतुकं तु तत् ते - चक्रुर्न कस्य यतिराजविशालराजाः ? ॥ ९५ ॥ अथ परमगुरुश्रीरत्नशेखरसूरिवर्णनम् - ये बेदरादिषु पुरेषु पटिष्टभड़चेतोमरट्टमपहृत्य वचः प्रपञ्चैः । - शीर्षेष्वशेषविदुषां विदधुर्बुधेशा बाल्येsपि सार्थकमहो ! निजनाम मेध्यम् ॥ ९६ ॥ ग्रन्थान् प्रतिक्रमणसूत्रविद्वत्तिवीत रागस्तवाऽऽस्तिकविधिप्रमुखान् प्रशस्यान् । येsiरचन्नथ च विश्वजनीनचित्ताश्रातुर्यवद्वचनरञ्जितनागरेभ्याः ॥ ९७ ॥ सन्देहसंहतिहलाहलहारिणो ये सहिनाम तमसो विमलान्तरङ्गाः । साम्यं मणेरऽधुरगण्यरुषादिदोषाऽऽ ૐ Jain Education International १७ For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy