________________
१६
श्रीसोमचारित्रगणिविरचितंबाबान्तरारिपुपक्लयनुपात्तचित्ताः ॥ ८७ ॥ विश्रामणादिविनयमतिपत्तिकृत्या
सत्यापनं विदधतः शुचिसंयतानाम् । पापुः क्रमेण गणिनाम पदं विवाह
प्रज्ञप्तियोगवहनात् समहामहं ये ।। ८८ ॥ श्रीसोमसुन्दरगुरुपवरैः प्रदत्तं
येभ्यः सुपण्डितपदं प्रथिते महेऽत्र । आगत्य देवगिरितः कृतिना महादे
नाना महीयसि रसग्रहदिग्रसाऽब्दे ॥ ८९ ॥ मुण्डस्थलेऽथ मुनिसुन्दरसूरिभिएँ
र्ये स्थापिता तदनु वाचकतापदव्याम् । भीमेन सङ्घपतिना निजबान्धवेना__ऽऽरब्धोद्धवे विधुवियद्वसुधाऽङ्कवर्षे ॥९॥ श्रीसोमसुन्दरगुरूत्तमपट्टपद्म
प्रद्योतना गणधरा मुनिसुन्दराख्याः । श्रीलक्ष्मिसागरवरैरथ वाचकैस्तैस्ते चक्रिरे परिदृता नहि केषु हर्षम् ॥ ९१ ॥
(सप्तभिः कुलकम् ) अथ श्रीजयचन्द्रसूरिश्रीजिनकीर्तिसूरिश्रीविशालराजसूरिवर्णनकण:याम्याऽऽदिदिग्मिलितदुर्मदवादिभट्टा
निर्धाट्य तर्ककविताक्षतियुक्तिपतया । ये लेभिरे विरुदमिभ्यसभासमक्षं
तैरेव तूक्तमिह कृष्णसरस्वतीति ॥ ९२ ॥ चन्द्रार्कदीपतरकीर्तितपःप्रतापाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org