SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरवाकरकाव्यम् । वाऽपि प्रणम्य च गुरुन् अमुनेत्यमुक्ते । ते पत्तनादपि निदानपुरं तदानी मीयुर्जिनाऽभिनमनाय तदन्तिकस्थम् ॥ ८२ ॥ तत्राम्बया बहुधनैरनया प्रणीते कान्तक्षणे सुकृतिसन्ततिसाक्षिकं तैः । दीक्षा ददेऽस्य मुनिसुन्दरमरिपादै- रब्देऽम्बराऽम्बुनिधिवेदविधुप्रमाणे ॥ ८३ ॥ लक्ष्मीवदत्र भविकामितसातदाता गम्भीरतादिगुणरत्नरमारतिश्च । भाव्येष सागर इवेति विभाव्य लक्ष्मीयुक्सागरेति विदधेऽस्य ततोऽभिधा तैः ॥ ८४॥ (चतुर्भिः कलापकम् ) अथैषां श्रीलक्ष्मीसागराणां गणिपण्डिववाचकपदप्राप्तिसमयकथनम्भक्त्याऽऽदरेण मुनिसुन्दरसूरिराजां पार्थे प्रसन्नमनसां परभागभाजाम् । सिद्धान्तमुख्यसमवाङ्मयमल्पकालं ये ह्यध्यगीपत विशुद्धधिया रसालम् ॥ ८५ ॥ सत्तकवादकविताकरणैकतानै रुत्तार्य मानविषमाऽऽशु वचोवितानैः। दुर्वादिनां शिशुदशा अपि जीर्णदुर्गे येऽरञ्जयभरपतीन् महिपालमुख्यान् ॥ ८६ ॥ षड्जीवकाययतनारचनापवित्रं येऽपालयबनतिचारचयं चरित्रम् । नित्यं चिरन्तनमुमुक्षुवदप्रमत्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy