SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ श्रीसोमचारित्रगणिविरचितकरतामरसं तावत्रस्य निरीक्षितं नितराम् ॥ ७५ ।। सर्वाङ्गचङ्गिमानं कुमारमिममीक्ष्य तदनु ते यतिपाः। भावी गुरुपदवीभागयमेवं भावयामासुः ॥७६ ॥ दापयताऽस्य तपस्यां सुतस्य भोः ! आयतौ हि भवभेत्तुः। भवदादीनामिति ते जगुस्ततः कर्मसिंहाने ।। ७७ ॥ स तदा तान् प्रत्येतामदर्शयद् जन्मपत्रिकामस्य । दृष्ट्वा पुनराहुरमी इहाऽपि चारित्रयोगोऽस्ति ॥ ७८ ॥ १२ श. ११ १रा.चं. श्री: ५२. तदपि पिता नाऽनुमतिं व्रतदानेऽदादमुष्य स ततोऽवक् । खेदकदेतद्विषये जननी प्रति देवराजसुधीः ॥ ७९ ॥ कीगयं भविताऽग्रे तयेति पृष्टे त्ववादि गुरुभिस्तैः। श्रीगणपतिरिति मुदिता दत्तवती सा क्षमाश्रमणम् ॥८॥ (आर्याऽष्टकेन कुलकम् ) ततश्व ग्रामादितः सपदि सङ्घदृढाऽऽग्रहेण प्राप्तेषु पत्तनममीषु शमीश्वरेषु । ग्रामान्तरं गतवति खपतौ च कर्मा देव्यप्यगात् सममनेन सुतेन तस्मिन् ॥ ८१ ॥ पूज्याः ! प्रयच्छत जवाद् वरसंयम मे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy