________________
श्रीसोमचारित्रगणिविरचितकरतामरसं तावत्रस्य निरीक्षितं नितराम् ॥ ७५ ।। सर्वाङ्गचङ्गिमानं कुमारमिममीक्ष्य तदनु ते यतिपाः। भावी गुरुपदवीभागयमेवं भावयामासुः ॥७६ ॥ दापयताऽस्य तपस्यां सुतस्य भोः ! आयतौ हि भवभेत्तुः। भवदादीनामिति ते जगुस्ततः कर्मसिंहाने ।। ७७ ॥ स तदा तान् प्रत्येतामदर्शयद् जन्मपत्रिकामस्य । दृष्ट्वा पुनराहुरमी इहाऽपि चारित्रयोगोऽस्ति ॥ ७८ ॥
१२ श. ११
१रा.चं.
श्री:
५२.
तदपि पिता नाऽनुमतिं व्रतदानेऽदादमुष्य स ततोऽवक् । खेदकदेतद्विषये जननी प्रति देवराजसुधीः ॥ ७९ ॥ कीगयं भविताऽग्रे तयेति पृष्टे त्ववादि गुरुभिस्तैः। श्रीगणपतिरिति मुदिता दत्तवती सा क्षमाश्रमणम् ॥८॥
(आर्याऽष्टकेन कुलकम् )
ततश्व
ग्रामादितः सपदि सङ्घदृढाऽऽग्रहेण
प्राप्तेषु पत्तनममीषु शमीश्वरेषु । ग्रामान्तरं गतवति खपतौ च कर्मा
देव्यप्यगात् सममनेन सुतेन तस्मिन् ॥ ८१ ॥ पूज्याः ! प्रयच्छत जवाद् वरसंयम मे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org