SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरवाकरकाव्यम् । वत्यादिदेव्यः प्रमदेन येषाम् ॥ ६८ ॥ निर्माय यैः शान्तिकरं स्तवं नवं निवारिता मारिरिहाऽतिदुस्तरा। ध्यानात्तथा तिडभरेतिरऽजसा जाग्रद्गुणैर्जेनमतप्रभावकैः ॥ ६९ ॥ पीयूषयूषमधुरात्मगिरा दुरन्त माऽऽनेमुषामिह विमोहविषं हरन्तः । भव्योत्सवं भुवि विहारविधि सृजन्तः श्रीमानतुङ्गगुरुवन्महिमर्द्धिमन्तः ॥ ७० ॥ सत्क्षुल्ललाममनिभश्रुतसंविदेकाऽऽ लोकात् समीक्ष्य मुनिसुन्दरसूरिराजाः । स्वाश्रय्युमापुरममापुरनामधेयं ग्राम क्रमादनुपमं तमुपागमंस्ते ॥ ७१ ॥ (युग्मम् ) प्रीतस्ततस्तत्र स कर्मसिंह स्तेषां प्रवेशोत्सवमाश्वकार्षीत् । संमानतो मेलितसङ्घराशेः सदस्ररैटङ्कककदानपूर्वम् ॥ ७२ ॥ इतश्चफलवानद्य मनोरथमरुत्तरुमै फलेग्रहिस्त्वजनि । जनिरपि यदत्र पादावधारिताः सन्ति सद्गुरवः ॥ ७३ ॥ ध्यात्वेति देवराजः समुद्ववन्दे स ताननूचानान् । प्रददत मे व्रतमतनोदिति विज्ञप्तिं च तत्पुरतः ॥ ७४ ॥ दीर्घायु(धर्मश्रीशर्मदमुख्यपूर्णरेखाट्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy