________________
गुरुगुणरवाकरकाव्यम् । वत्यादिदेव्यः प्रमदेन येषाम् ॥ ६८ ॥ निर्माय यैः शान्तिकरं स्तवं नवं
निवारिता मारिरिहाऽतिदुस्तरा। ध्यानात्तथा तिडभरेतिरऽजसा
जाग्रद्गुणैर्जेनमतप्रभावकैः ॥ ६९ ॥ पीयूषयूषमधुरात्मगिरा दुरन्त
माऽऽनेमुषामिह विमोहविषं हरन्तः । भव्योत्सवं भुवि विहारविधि सृजन्तः
श्रीमानतुङ्गगुरुवन्महिमर्द्धिमन्तः ॥ ७० ॥ सत्क्षुल्ललाममनिभश्रुतसंविदेकाऽऽ
लोकात् समीक्ष्य मुनिसुन्दरसूरिराजाः । स्वाश्रय्युमापुरममापुरनामधेयं ग्राम क्रमादनुपमं तमुपागमंस्ते ॥ ७१ ॥
(युग्मम् ) प्रीतस्ततस्तत्र स कर्मसिंह
स्तेषां प्रवेशोत्सवमाश्वकार्षीत् । संमानतो मेलितसङ्घराशेः
सदस्ररैटङ्कककदानपूर्वम् ॥ ७२ ॥ इतश्चफलवानद्य मनोरथमरुत्तरुमै फलेग्रहिस्त्वजनि । जनिरपि यदत्र पादावधारिताः सन्ति सद्गुरवः ॥ ७३ ॥ ध्यात्वेति देवराजः समुद्ववन्दे स ताननूचानान् । प्रददत मे व्रतमतनोदिति विज्ञप्तिं च तत्पुरतः ॥ ७४ ॥ दीर्घायु(धर्मश्रीशर्मदमुख्यपूर्णरेखाट्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org