________________
श्रीसोमचारित्रगणिविरचितंतत्वक्संयतार्याः श्रीसुधानन्दनमूरयः ॥ २१ ॥ विद्यामानधेराराध्याऽनगारार्यास्ततः पुनः । सूरयः शुभरत्नाख्याः शुभरत्ननिधिषभाः ॥ २२ ॥ महोत्रतपदव्यक्तवत्याङ्गिीकृतक्रमाः । श्रीमत्सोमजयाचार्या यशसोमजयोग्रताः ॥ २३ ॥ ज्ञानामृतरुचिम्फीतसंवरश्रमणाऽग्रिमाः । आचार्या जिनसोमाख्याः सोमजार्जुनकीर्तयः ॥२४॥ गुणरामतपोधाममुनिसत्याप्तसेवनाः । वृजिनध्वान्तहंसाः श्रीजिनहंसाहमूरयः ॥ २५ ॥ विश्वभूतहिताचारचारित्र्यायश्चितास्ततः । सूरयः सुन्दरा मत्या श्रीमत्सुमतिसुन्दराः ॥ २६ ॥ भयेन्द्रियजयेद्धश्रीश्रमणार्याऽनुरागिणः । स्वशिष्याग्न्याश्च मूरीशाः श्रीमत्सुमतिसाधवः ॥ २७ ।। भास्वत्तारतपःपूतशरीरव्रतिशालिनः । धन्यराजभियप्रज्ञाः श्रीराजपियमूरयः ॥ २८ ॥ अहीनेन्दुशुचिश्लोकधारिचारित्रिसाधवः । अनूचाना नतानेकनरेन्द्रा इन्द्रनन्दयः ।। २९ ॥ अथ वाचका:सदानन्दकराऽमन्युमुन्यार्या जुष्टमूर्तयः । श्रीमन्महीसमुद्राहा महोपाध्यायपुवाः ॥ ३० ॥ क्षमारामयमारामघनसंयमिसंश्रिताः । श्रीमल्लब्धिसमुद्राख्या उपाध्याया महोमयाः॥ ३१ ॥ तत्वदृष्टिगरिष्ठाव्रत्यार्यासादिताश्रयाः । उपाध्यायाः प्रशस्याऽयाः श्रीमन्तोऽमरनन्दयः ॥ ३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org