________________
श्रीपद्मसागरगणिविरचित
॥ त्रिमिः कुलकम् ॥ भूपोऽप्येष समाधिमानिजभतेरावेष्टितो राणके
देशे शासनमुत्तमं निजपदेनावयत् सर्वतः । जीवन्तं किल पापभीरुकतया राणं पुनर्मुक्तवान् ___ भव्यः पापकृतेबिभेति हृदये कृत्वैकवार पुनः ॥१२०॥ एवं मालवमेदपाटधनिकान् श्रीगुर्जरस्वामिनो
जित्वाऽकब्बरभूपतिनिजपुरे सौख्यात्समापतिवान् । राज्यं पालयति प्रपश्चनिपुणः षाड्गुण्यसच्छक्तिमान
सम्यग्दर्शनपण्डितादरकरस्तच्छामधुश्रूषया ॥१२॥ अन्येाः स समस्तदर्शनयतीनाकार्य धर्मस्य स
त्तत्त्वं पृच्छति शुद्धबुद्धिविभवः स्मार्थी शिवस्यादरात् । तेऽप्याहुनिजदर्शनोदितपथं वाग्विभ्रमैरभ्रमै
नैकस्यापि बभूव तस्य रुचये मार्गो विचाराऽसहः ॥१२२॥ एवं तस्य शिवार्थिनः प्रातिदिनं धर्म बुभुत्सोः शुचिं
शुद्धावकगवेषकस्य नगरे काचित्परा श्राविका । षण्मासप्रतिमोपवासरचनां कुर्वत्यसंख्योदया
यान्त्यहत्प्रतिमाप्रणामावधये हम्मार्गमभ्यागता ॥१२॥ इभ्यर्या नरवाहवाहनचतुष्कोणाङ्गणे स्थापिता
वाद्याडम्बरमण्डिता धनजनव्यूहान्विता निर्मला । गङ्गेवाऽखिलपण्डितस्तुतिपदान्यासादयन्ती सती
शुद्धानन्ततपःप्रभावजनितं तेजो वहन्त्युत्तरम् ॥ १२४ ॥ केयं याति किमर्थमत्र नगरे कृत्वा महाडम्बर
मित्थं प्रभपरं नरेश्वरवरं प्रत्याह रामात्मजः । मन्त्री स्थानकसिंह आहेतपतिबद्धाजलिहें प्रभो !
षण्मासीतप एतयादृतमिहार्हच्छासवित्कारितम् ॥ १२५ ॥ नाभं नापि फलं न दुग्धमथवा तक्रं न दध्यादिकं
पकानं न लवङ्गपूगशकलं नास्वादयत्यहि वा । रात्री यावदियं विशिष्टतपसः षण्मासकाळस्थितेः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org