SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्रीपद्मसागरगणिविरचित ॥ त्रिमिः कुलकम् ॥ भूपोऽप्येष समाधिमानिजभतेरावेष्टितो राणके देशे शासनमुत्तमं निजपदेनावयत् सर्वतः । जीवन्तं किल पापभीरुकतया राणं पुनर्मुक्तवान् ___ भव्यः पापकृतेबिभेति हृदये कृत्वैकवार पुनः ॥१२०॥ एवं मालवमेदपाटधनिकान् श्रीगुर्जरस्वामिनो जित्वाऽकब्बरभूपतिनिजपुरे सौख्यात्समापतिवान् । राज्यं पालयति प्रपश्चनिपुणः षाड्गुण्यसच्छक्तिमान सम्यग्दर्शनपण्डितादरकरस्तच्छामधुश्रूषया ॥१२॥ अन्येाः स समस्तदर्शनयतीनाकार्य धर्मस्य स त्तत्त्वं पृच्छति शुद्धबुद्धिविभवः स्मार्थी शिवस्यादरात् । तेऽप्याहुनिजदर्शनोदितपथं वाग्विभ्रमैरभ्रमै नैकस्यापि बभूव तस्य रुचये मार्गो विचाराऽसहः ॥१२२॥ एवं तस्य शिवार्थिनः प्रातिदिनं धर्म बुभुत्सोः शुचिं शुद्धावकगवेषकस्य नगरे काचित्परा श्राविका । षण्मासप्रतिमोपवासरचनां कुर्वत्यसंख्योदया यान्त्यहत्प्रतिमाप्रणामावधये हम्मार्गमभ्यागता ॥१२॥ इभ्यर्या नरवाहवाहनचतुष्कोणाङ्गणे स्थापिता वाद्याडम्बरमण्डिता धनजनव्यूहान्विता निर्मला । गङ्गेवाऽखिलपण्डितस्तुतिपदान्यासादयन्ती सती शुद्धानन्ततपःप्रभावजनितं तेजो वहन्त्युत्तरम् ॥ १२४ ॥ केयं याति किमर्थमत्र नगरे कृत्वा महाडम्बर मित्थं प्रभपरं नरेश्वरवरं प्रत्याह रामात्मजः । मन्त्री स्थानकसिंह आहेतपतिबद्धाजलिहें प्रभो ! षण्मासीतप एतयादृतमिहार्हच्छासवित्कारितम् ॥ १२५ ॥ नाभं नापि फलं न दुग्धमथवा तक्रं न दध्यादिकं पकानं न लवङ्गपूगशकलं नास्वादयत्यहि वा । रात्री यावदियं विशिष्टतपसः षण्मासकाळस्थितेः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy