________________
जगद्गुरुकाव्यम् ।
पूर्ति चोष्णजलं दिवैव पिबति श्रीवीतरागाज्ञया ॥ १२६ ॥ इत्याकर्ण्य नरेश्वरो निजचरैश्छन्नं हि तस्याः स्थिति
रात्रौ वाहि गवेषयत्यनुदिनं तद्वाक्परीक्षाकृते । तस्यास्ते विमलं तपोविधिमलं निश्चित्य सत्यंवदाः सत्यं प्राहुरिहाऽस्ति नैव कपटं न्याये यथा त्वत्कृते ॥ १२७॥ श्रुत्वा वाचमिमां चरव्रजमुखाश्चित्ते चमत्कारवां
स्वामाकार्य वरादरेण नृपतिः पप्रच्छ भक्त्येत्यसौ । हे मातः ! तप ईदृशं खरतरं कस्याऽनुभावात्त्वया शुद्धं साधु विधीयते वद मनःशङ्कां विहायोत्तमे ! ॥ १२८ ॥ सा प्राहाऽत्र तपस्कृतौ नरपते ! श्रीदेवगुर्वोर्ममाऽतुच्छः सूर्यकरावदातचरितः सम्यक्प्रभावोऽस्त्यहो । को देवस्तव को गुरु जगतीत्युक्ते नृपेणाऽवदत्
सा श्राद्धी जिनशास्त्रतत्त्वविशदा चेत्थं स्वरूपं तयोः ॥ १२९ ॥ नो रागाङ्गारसङ्गो न मदनमदिरा न द्विषद्वेषदोषो
नो सम्मोहप्ररोहो न विकटकपटाटोपसंपञ्च यस्य । शान्तः कान्तस्त्रिलोकीकलनकुशलवित् कोऽपि कोपादिमुक्त - स्त्यक्तः संसारपाशैः स भवति भविनां देवता दैवयोगात् ॥ १३०॥ ईदृग् देव इहाऽस्ति बिम्बरचनाध्येयोऽधुना सिद्धिद
वित्ते मे सुगुरुस्तु संयमधनः स्वान्यात्मतुल्याशयः । मित्रे शत्रुचये समोऽश्मनि मण स्त्रैणे तृणोघं पुन
नाना सांप्रतमस्ति हीरविजयाचार्यः सुसाधूत्तमः ॥ १३१ ॥ श्राद्धीवाक्यमिदं निशम्य नृपतिस्तां पूजयित्वाऽधिकं
स्वस्थाने विससर्ज मन्त्रिणमथाचे स्थानसिंहाभिधम् । कस्मिन्नऽस्ति पुरे स हीरविजयाचार्यः सुसाधूत्तमः संप्रत्यऽप्यधिको यदीयमहिमाऽऽचारश्च पूर्व श्रुतः ॥ १३२॥ मन्त्र्याख्यन् नृप ! नास्ति तस्य वसतिर्ह्येकत्र देशे पुरे सर्वत्र द्विसहस्रसंयमिगुरोः पादश्रमेणाटनम् । वर्षामासचतुष्टय|स्थतिमसावेकत्र कुर्वन् क्रमात्
Jain Education International
१९
For Private & Personal Use Only
www.jainelibrary.org