SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीपद्मसागरगणिविरचितं संप्रत्युत्तमधार्मिकेऽस्ति नगरे गन्धारके बन्दिरे ॥१३॥ श्रुत्वेत्याह महीपतिर्मम महाभृत्यान् सलेखानितः पार्श्वे तस्य गुरोरिहोत्तमगुरोराकारणायोद्यतान् । शीघ्रं प्रेषय ते च शिष्यकालतं यत्रानयेत्युत्तमा. माज्ञां प्राप्य महीपतेः स सचिवः सर्व तथा निर्ममे ॥१३४॥ गन्धाराख्यपुरे तदैव नृपतेर्दूताः सलेखाः शुभा आयाता इति रामजीकमनजीकाथैर्महाश्रावकैः । श्रुत्वा हर्षभरात् सुवर्णमणिभिर्व पिताः श्रीगुरो भूपाज्ञां निजहस्तलेखलिखितां सन्दर्शयन्त्युददाः ।।१३५॥ आझां भूमिपतेर्विचार्य यतिराट् शिष्यान्वितस्तत्पुरा द्वर्षामासचतुष्टयादनु शुभे सघश्चचाल क्षणे । रात्रौ ध्यानधरस्य तस्य सुगुरोः सुप्तस्य पेतुः पुरे कस्मिंश्चिजिनशासनामरकरान्मुक्ताः शिरस्युज्ज्वलाः ॥१३६॥ ईर्याशुद्धिधरा विहारपटकः श्रीसूरयोऽभ्यागताः दीप्रेऽहम्मदवादनामनगरे भूभूषणेऽर्हद्गृहैः । श्राद्धास्तत्र निवासिनो घनतरं चक्रुः प्रवेशोत्सव कान्तारेऽपि सतां महोत्सवभवश्चेत्तन किं सत्पुरे ? ॥१३॥ खानस्तत्र च साहिबाख्यनृपतिः श्रीपातिसाऽकब्बरा देशस्थः स्वसभाङ्गणे गुरुवरानाकार्य चक्रेऽर्चनाम् । अग्रे ढौकितवांश्च रत्नकनकस्थालं विशालं न ल निर्ग्रन्थावलिनायकैर्गुरुवरैः स्पृष्टं करेणाप्यहो ॥१३८॥ एते निःस्पृहपुङ्गवा यतिवराः श्रीमत्खुदारूपिणो ___ दृश्यन्तेऽत्र न चेदृशाः क्षितितले दृष्टा विशिष्टाः कचित् । एवं तेन तदीयमुद्गलभदैः सम्यक्स्तवं प्रापिता वाद्याडम्बरपूर्वकं निजगृहात् साध्वाश्रमे प्रेषिताः ॥१३९।। तस्माच्छ्रीगुरवः पुराच्छुभदिने चेलुर्यतिभ्राजिताः स्युर्हसा इव साधवः स्खसमये नैव प्रमत्ता यतः । भायाताः क्रमतो विहारचारिणः श्रीपत्तनाख्ये पुरे.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy