SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ .. जगद्गुरुकाध्यम् । पत्रसर्व्यवहारिमिवरमुदागवर्चिताः स्वर्णकैः ॥ १४ ॥ भाज्या तत्र कयाचिदत्यधिकया भावेन वित्तेन च ___ कर्तुं श्रीजिनशासनोदयमिति श्रीमद्गुरोरागमात् । षड्ली रचनां त्रिकोट्टघटनामईद्गृहस्यादरा द्विम्बन्यासमकारयव विविधानेकाङ्गिबोधिप्रदम् ॥१४१॥ विजयसेनमहोदयसूरिभिविमलवाचकधर्मकसागरैः। घनतरैरपरैश्च कवीश्वरैः परिवृता गुरवोऽत्र समागताः ॥१४२॥ तत्राभूव्यवहारिवर्गविहितस्ताक् तदाऽत्युत्सवो याहग् वीरजिने समस्तगणभृत्साध्वन्वितेऽप्यागते । देवेन्द्रविहितश्चतुर्थसमये साक्षात्रिकोट्टाश्रये सत्सु स्थान हि किं सतामनुकृतिः सर्वत्र सचारिषु ?॥१४॥ एवं सप्त दिनानि हीरविजयाचार्याः पुरेऽत्र स्थिता नित्यं तत्प्रतिमाषणामसमये तादृग्महःपूर्वकम् । लुतत्र च धर्मसायरमहोपाध्यायमुख्यान् यतीन् __ संस्थाप्याऽनुगमोद्यतान् हितकरी दत्त्वा सुशिक्षा ततः ॥१४४॥ विजयसेनमहोदयसूरयो हठधरा निजसद्गुरुसेवने । अनुचरा इव सद्गुरुभिः समं पुरवरे खलु सिद्धपुरे गताः ॥१४५।। वास्तत्रैव विशिष्टवाक्यरचनां शिक्षा स्वगच्छार्पणा दत्त्वाऽऽस्थाप्य च तेऽथ शिष्यकलिताः श्रीशान्तिचन्द्रादिकान् । लात्वा सार्द्धमनल्पशास्त्रनिपुणांश्चेलुस्ततः पण्डितान् विज्ञा एव हि राजसंसदि सदा स्युर्भूषणं नापरे ॥ १४६ ।। ते श्रीसूरिवराः सुहीरविजयाचार्या विहारक्रमाद् प्रामे कौलिकराजके सुरतरौ प्राप्ताः सुशिष्यान्विताः । तत्राऽनेकमहोत्सघं धनिजनैः सार्द्ध स राजा व्यधा. च्छ्रीगुर्वागममोदतो गुरुगुणश्रुत्यैव सावर्जनः ॥१४॥ राजा तत्र निजे गृहे निजवशावन्दापनार्थ गुरू नाकार्य स्वगृहाङ्गणे धृतपदान्मुक्ताफलैर्देववत् । बाप्योत्तम्वनचक्रममुचतेषां पुरो भावतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy