________________
.. जगद्गुरुकाध्यम् ।
पत्रसर्व्यवहारिमिवरमुदागवर्चिताः स्वर्णकैः ॥ १४ ॥ भाज्या तत्र कयाचिदत्यधिकया भावेन वित्तेन च ___ कर्तुं श्रीजिनशासनोदयमिति श्रीमद्गुरोरागमात् । षड्ली रचनां त्रिकोट्टघटनामईद्गृहस्यादरा
द्विम्बन्यासमकारयव विविधानेकाङ्गिबोधिप्रदम् ॥१४१॥ विजयसेनमहोदयसूरिभिविमलवाचकधर्मकसागरैः। घनतरैरपरैश्च कवीश्वरैः परिवृता गुरवोऽत्र समागताः ॥१४२॥ तत्राभूव्यवहारिवर्गविहितस्ताक् तदाऽत्युत्सवो
याहग् वीरजिने समस्तगणभृत्साध्वन्वितेऽप्यागते । देवेन्द्रविहितश्चतुर्थसमये साक्षात्रिकोट्टाश्रये
सत्सु स्थान हि किं सतामनुकृतिः सर्वत्र सचारिषु ?॥१४॥ एवं सप्त दिनानि हीरविजयाचार्याः पुरेऽत्र स्थिता
नित्यं तत्प्रतिमाषणामसमये तादृग्महःपूर्वकम् । लुतत्र च धर्मसायरमहोपाध्यायमुख्यान् यतीन् __ संस्थाप्याऽनुगमोद्यतान् हितकरी दत्त्वा सुशिक्षा ततः ॥१४४॥ विजयसेनमहोदयसूरयो हठधरा निजसद्गुरुसेवने । अनुचरा इव सद्गुरुभिः समं पुरवरे खलु सिद्धपुरे गताः ॥१४५।। वास्तत्रैव विशिष्टवाक्यरचनां शिक्षा स्वगच्छार्पणा
दत्त्वाऽऽस्थाप्य च तेऽथ शिष्यकलिताः श्रीशान्तिचन्द्रादिकान् । लात्वा सार्द्धमनल्पशास्त्रनिपुणांश्चेलुस्ततः पण्डितान्
विज्ञा एव हि राजसंसदि सदा स्युर्भूषणं नापरे ॥ १४६ ।। ते श्रीसूरिवराः सुहीरविजयाचार्या विहारक्रमाद्
प्रामे कौलिकराजके सुरतरौ प्राप्ताः सुशिष्यान्विताः । तत्राऽनेकमहोत्सघं धनिजनैः सार्द्ध स राजा व्यधा. च्छ्रीगुर्वागममोदतो गुरुगुणश्रुत्यैव सावर्जनः ॥१४॥ राजा तत्र निजे गृहे निजवशावन्दापनार्थ गुरू
नाकार्य स्वगृहाङ्गणे धृतपदान्मुक्ताफलैर्देववत् । बाप्योत्तम्वनचक्रममुचतेषां पुरो भावतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org