________________
जगद्गुरुकाव्यम्।
प्राप्तः साधुगृहस्थितांस्तपगणस्वामित्वमाप्तान स्फुटम् ।। १३ ।। तेषां वाचमनेकवाडायरसक्लिन्नां विरक्तात्मनां
वैराग्याऽमृतवार्द्धनी श्रुतिपुटद्वारा हृदि न्यस्तवान् । हीरो हीरकवद्भवाऽधिकरणैर्लो हैरभेद्यस्ततः । शुद्धाचारतपोग्रहोद्यतमतिर्जातः सुजाताङ्गचत् ॥ १४ ।। वैराग्यं भवरङ्गरूक्षहृदयादाविश्वकार स्वसु
र्गत्वा धाग्नि पुरस्तथाविधवचःश्रेण्याऽतिपुण्यास्थया । मृत्खण्डादिव काञ्चनं रचनया स्वर्णधमः शुद्धया
भूमध्यादिव वा जलं खननकृच्छक्त्या करप्राप्तया ।। १५ ।। तं दीक्षापरमानसं स्वमृवरा ज्ञात्वा कुटुम्ब निजं ___ तत्राकार्य पितुः पुरोऽवददिदं मुक्ताश्रुभूभेदिनी । भ्राता मे भवभीरुरेष भवतां पुत्रस्तपस्याग्रही
वार्यो वर्यधिया कुलाचल इवास्त्वेको भवन्मन्दिरे ।। १६ ।। पुत्रीवाक्यमिदं निशम्य जनकः स्माख्याति हीरं सुतं
वत्स ! त्वं मम जीवनं मम गृहस्तम्भः समर्थः पुनः । आशा ते महती ममास्ति मम तद्वृद्धस्थितिं पालय
त्वं मद्नेहधुरं वहाऽहमधुना धर्म करोमि स्थिरः ॥ १७ ॥ श्रुत्वा वाक्यमिदं पितुः समवदद्धीरः पवित्राशयः ___ संसारो यमवन्ममाऽतिभयकृद्भातः पितः ! सांप्रतम् । तत्त्वं तारय संसृतेः सुजनको यत् सौख्यदः सन्तते.
श्चारित्रग्रहणे ममास्तु भवतां वंशस्य चास्तृदयः ॥ १८ ॥ वागयुक्त्या पितरं प्रबोध्य भगिनी वा मातरं शुद्धया
तैर्दत्ताऽनुमतिव्रतं स जगृहे पौरैः कृतात्युत्सवम् । बाले प्रव्रजति प्रधानधनभुक् त्यक्ता कुटुम्ब निजं
धन्यंमन्यतयाऽत्र को न कुरुते श्राद्धो निजद्धिष्ययम ॥ १९॥ हर्षस्तत्र बभूव हीरकमणिप्राप्त्येव हीरादतः __ साधूनां व्यवहारिणामिति गुरुः श्रीहरिहर्षाभिधाम् । चक्रे वर्गविलोकनादपि निजाहाद्यक्षरप्रीतितः सन्तोऽन्वर्थकनाम यद्विदधति प्राञ विनेये मुते ॥ २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org