________________
श्रीपद्सागरगणिविरचितं
लब्धे शिष्यवरे हि यः शुचितमां दत्ते न विद्यां निजां निर्विद्यः स भवे परत्र भविता धिकारमेत्यत्र च ।। ३५ ।। शुद्धांशे सकलग्रहेषु पदवीमुञ्चाङ्गतेषूत्तमे
श्रीगुरुभूपतिर्विधिधरः श्रीसूरिमन्त्रं ददौ । लक्षेभ्यैर्विहितेऽत्र हीरविजयाचार्याय कोटिव्यये
हीरार्थ कुरुते न किं घनिजनः कोटिव्ययं बुद्धिमान् १ ॥ ३६ ॥ निश्चिन्ता गुरवः स्वपट्टविवधारोपात् स्वशिष्येऽधिके
श्रीहीरे निजकार्यसाधनपरा व्यापारमासूत्रितम् । गच्छस्यास्य विमुच्य संयमसुखे मग्ना रसे शान्तिके जग्मुर्देवगृहं विशुद्धमनसोऽर्हदृद्ध्यानलीनाखतः ॥ ३७ ॥ गच्छेऽस्मिन्नथ चारुहीरविजया भट्टारकत्वं गता
निर्मन्थान् द्विसहस्रमानगणितान् संशिक्षयन्त्यादृताः । वाक्यैर्द्वदुचितैर्मितैर्हितकरैर्जेनेरिवाकर्कशे
चारित्रोपकृतिप्रदानविधिना सन्तोषयन्ति क्रमात् ॥ ३८ ॥ देशे यत्र पुरेषु येषु विहृतिं चक्रुस्त्विमे सूरयः सप्तक्षेत्र धनव्ययो धनिकृतस्तत्राऽभवत्तेषु वा । जीवाऽमारिरहर्निशं व्रतकृतिदिनोद्धृतिर्भाविनां
प्रासादोद्धरणं च भक्तिकरणं साधर्मिकाणां पुनः ॥ ३९ ॥ अन्येद्युर्भुवि सूरिहीरविजया गन्धारपुर्या स्थिता:
कृत्वाऽवग्रहमब्धिमासनियतं साधुव्रजभ्राजिताः । दिल्लीशेन यथा श्रुताः कृतिनरैराकारिताः सत्कृताजीवामारणवर्त्तनैरिति तथा सबै मया प्रोच्यते ॥ ४० ॥ अस्तिं श्रीमति भारतक्षितितले श्रीमध्यदेशः शुचिप्रासादप्रतिमासुपुस्तकनिधिर्वर्यार्यलोकाश्रितः । देशाः सार्द्धकपभ्वविंशतिमिताः सन्त्येव यत्र स्फुरचक्रेि श्री जिनविष्णुमुख्यपुरुषश्रेष्ठाऽवतारोदिताः ॥ ४१ ॥ अस्त्यत्र प्रवरा पुरी नरभरैरापूरिता काबिला - भिख्या सत्खुरसानदेशनिकटे वीराधिवासोचिता । यस्यां मुद्गललक्षमक्षतबलं हिन्द्वासुरत्रासकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org