________________
[ २ ] ऽधिपतिः अषिमेषजीनामा खकीयमताऽऽधिपत्यं दुर्गतिहेतुरिति मत्वा रज इव परित्यज्य पञ्चविंशतिमुनिभिः सह सकलराजाधिराजपातिसाहिश्रीअकब्बरराजाज्ञापूर्वकं तदीयाऽऽतोद्यवादनादिना महामहपुरस्सरं प्रव्रज्य यदीयपादाम्भोजसेवापरायचो जातः । एतादृशं च न कस्याप्याचार्यस्य श्रुतपूर्वम् । किञ्च । येषामशेषसंविमसूरिशेखराणामुपदेशात् सहस्रशो गजानां, लक्षशो वाजिनां, गूर्जर-मालवविहार-अयोग्या-प्रयाग-फतेपुर-दिल्ली-लाहुर-मुलतान-क्याबिल-अजमेर-बङ्गालाद्यभिधानानामनेकदेशसमुदायात्मकानां द्वादशसूबानां चाधीश्वरो महाराजाधिराजशिरःशेखरः पातिसाहिश्रीअकबरनरपतिः खकीयाऽखिलदेशेषु पाण्मासिकामारिप्रवर्त्तनं जीजीयाऽभिधानकरमोचनं च विधाय सकललोकेषु जाप्रत्प्रभावभवन श्रीमजिनशासनं जनितवान् । तद्यतिकरो विखरत: श्रीहीरसौभाग्यकाव्यादिभ्योऽवसेयः। समासतस्त्वेवम्-एकदा कदाचित्रधानपुरुषानां मुखवार्तया श्रीमद्गुरूणां निरूपमशमदमसंवेगवैराग्यादिगुणगणप्रवणतश्चमत्कृतचेतसा पातिसाहिश्रीअकबरेण खनामादितं फुरमानं प्रेष्याऽतिबहुमानपुरस्सरं गन्धारबन्दिरात् दिल्लीदेशे आगराख्यनगरासन्नश्रीफतेपुरनगरे दर्शनकृते समाकारिता: सन्तोऽनेकमव्यजनक्षेत्रेषु बोधिबीज वपन्तः श्रीगुरवः क्रमेण विहारं कुर्वाणाः विक्रमत एकोनचस्वारिंशदधिकषोडशशतवर्षे १६३९ ज्येष्ठबहुलत्रयोदशीदिने तत्र संप्राप्ताः । तदानीमेव च तदीयप्रधानशिरोमणिशेषश्रीअवलफजलास्यद्वारा उपाध्यायश्रीविमलहर्षगणिप्रभृत्यनेकमु. निनिकरपरिकरिताः श्रीसाहिना समं मिलिताः । तदवसरे च श्रीमत्साहिना सादरं खागतादि पृष्ट्वा,खकीयास्थानमण्डपे समुपवेश्य च परमेश्वरखरूपं, धर्मखरूपं च की कथं च परमेश्वरः प्राप्यत इत्यादिधर्मगोचरो विचारः प्रष्टुमारेभे । तदनु श्रीगुरुभिरमृतमधुरया गिराष्टादशदोषविधुरपरमेश्वरपञ्चमहाव्रतखरूपनिरूपणादिना तथा धर्मोपदेशो ददे यथा आगरादहतोजमेरनगरं यावदध्वनि प्रतिक्रोशं कपिकोपेतमनारान्विधाय खकीयाखेटककलाकुशलताप्रकटनकृते प्रतिमनारं शतशो हरिणविषाणारोपणविधानादिना प्राग् हिंसादिकरणरतिरपि स भूपतिर्दयादानयतिसङ्गतिकरणादिप्रवणमतिः सजातः। ततोऽतीवसन्तुष्टमनसा श्रीसाहिना प्रोकम् । यत् पुत्रकलत्रधनखजनदेहादिषु निरीहेभ्य: श्रीमद्भ्यो हिरण्यादिदानं न युकिमत् । अतो यदस्मदीयमन्दिरे पुरातनं जैनसिद्धान्तादिपुस्तकं समस्ति, तल्लात्वाऽस्माकमनुग्रहो विधेयः । पश्चात् पुनः पुनराग्रहवशात् तत्समादाय श्रीगुरुभिः आगराख्यनगरे चित्कोशतयाऽमोचि । तत्र साधिकप्रहरं यावर्मगोष्ठी विधाय श्रीमत्साहिना समनुज्ञाताः श्रीगुरवो महताडम्बरेण उपाश्रये समाजग्मुः । ततः सकलेऽपि लोके प्रवचनोन्नतिः स्फीतिमती सनाता । तस्मिन् वर्षे आगराख्यनगरे चतुर्मासककरणानन्तरं तौरीपुरे श्रीनेमिजिनयात्राकृते समागतैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org