________________
फुरमानादिकार्यकरमतत्परानुपाध्यायश्रीशान्तिचन्द्रगणिवरान् मुक्त्वा मेडतादिमार्ग विहारं कुर्वाषा नागपुरे चतुर्मासी विधाय क्रमेण सीरोहीनगरे समागताः। तत्रापि नवीनचतुर्मुखप्रासादे श्रीआदिनाचादिबिम्वानां, श्रीअजितजिनप्रासादे श्रीअनितांत्रनादिविम्बानां च क्रमेण प्रतिष्टाद्वयं विधाय अर्बुदाचले यात्राथ प्रस्थिताः । तत्र विधिना यात्रां विधाय यावद्धरित्रीदिशि पादावधारणं विदधति तावत् महारायधीसुलतानजीकेन सीरोहीदशे पुरा करातिपीडितस्य लोकस्य अथ पीडां न विधास्यामि, मारिनिवारमं च करिष्यामीलादिविज्ञप्ति खप्रधानपुरूपमुखेन विधाय श्रीगुरवः सीरोह्यां चनुमासीकरणायात्याग्रहात् समाकारिताः। पश्चात् तद्राजोपरोधेन, नशायलोकानुकम्पया च तत्र चतुर्मासी विधाय क्रमेण रोहसरांतरामार्गे विहारं कुवन्तः श्रीपत्तननगरं पावितवन्तः। अथ पुरा श्रीमूरिराजैः श्रीसाहिहृदयालवालारोपिता कृपा. उतोपाध्यायधीशान्तिचन्द्रगणिभिः स्वाषज्ञकृपारसकोशाख्यशास्त्रश्रावणजलेन मिक्तः सती वृद्धिमता बभूव । तदभिज्ञानं च श्रीमत्साहिजन्मसम्बन्धी मासः, श्रीपयुषणापर्वसत्कानि द्वादश दिनानि, सर्वेऽपि रविवाराः, सर्वसंक्रान्तितिथयः, नवरोजसको मामः, सर्वे ईदीवासराः, सर्वे मिहरवासराः, सोफीआनवासरायेति पाण्मासिकामारिसत्कं फुरमानं,जीजीआभिधानकरमोचनसन्कानि फुरमानानि च श्रीमत्साहिपार्धात्समानीय धरित्रीदेशे श्रीगुरूणां प्रामृतीकृतानाति । एतच्च सर्वजनप्रतीतमेव । तत्र नवराजादिवासराणां व्यक्तिस्तत्फुरमानतोऽवसेया । किञ्च । अस्मिन् दिल्लीदेशविहार श्रीमद् गुरुमां श्रीमत्साहिप्रदत्तबहुमानतः निष्प्रतिमरूपादिगुणगणानां श्रवणवीक्षणतश्रानेकम्लेच्छादिजातीया अपि सद्यो मद्यमांसाशनजीवहिंमनादिरति परित्यज्य सद्धमकर्मासक्तमतयः, तथा केचन प्रवचनप्रसनीका अपि निभरभक्तिरतयः, अन्यपक्षीया अपि कक्षीकृतसद्भूतोद्भूतगुणततयश्चासन् । इत्याद्यनेकेऽवदाता: षड्दर्शनप्रतीता एव । तथा श्रीपत्तननगरे चतुर्मासककरणादनु विकमतः षट्चत्वारिंशदधिकषोडशशत १६४६ वर्षे स्तम्मतीचे सो-तंजपालकारिता सहस्रशो रूप्यकव्ययादिनाजीव श्रेष्ठां प्रतिष्ठां विधाय श्रीजिनशासनोन्नति तन्वानाः श्रीमूरिराजो विजयन्ते" ___अस्यैकव प्रतिः अणाहल्लपुरपत्तनस्य (पाटन) “फोफलीयावाडा आगलीशेरी" इत्यस्य माण्डागारान् श्रेष्ठिश्रीभोगीलाल-हालाभाई-द्वारोपलब्धा। अतोऽत्र स्थले तस्य श्रेष्ठिनोधन्यवादपुरस्सरं उपकारंमन्यावहे ।
तदेवमेकस्यैव पुस्तकस्याधारण शोधितमुंद्रितेऽप्यस्मिन् प्रन्थे जाताः स्खलनाः सहृदयाः कृपां विघाय शोधयिष्यन्तीति
निवेदयताहरगोविन्द-बचरदासौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org