SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्रीसोमचारित्रगणिविरचितंप्रवालमुक्तामणिमण्डलानि ॥ ४३ ।। श्रीधर्मशालासुरशैलमह्या मेवंविधं स्वर्वनतुल्यमेतत् । येरीरचन् सजनरञ्जनार्थमुद्यापनं मेदुरधर्मरगाः ॥ ४४ ॥ (नवभिः कुलकम् ) तत्र क्षणे क्षान्तिमतां मुनीना मर्चामका' रुचिरैश्च चीरैः । समीक्षणायाऽस्य च मीलितानां खान्याऽमितग्राममहाजनानाम् ॥ ४५ ॥ (युग्मम ) षड्दर्शनीयाचकजन्तुराशे राज्यादियुग्जेमनवित्तदानः । तेषां निवासेऽनिशमस्ति सत्रा गारः क्षुधानाशकरोऽनिवारः ॥ ४६ ।। प्रौढोत्सवं कल्पचरित्रसत्कं प्रायः प्रकुर्युः प्रतिवर्षमेते । सप्तस्वपि प्रत्यहमाहतेषु क्षेत्रेषु हर्षाद् वपनं धनस्य ।। ४७ ।। अथ विशेषतो रत्नगुणवर्णनम्वितीर्णवान् कर्णनृपः सुवर्ण दिनकयामावधि याचकेभ्यः । योऽहर्निशं धान्यहिरण्यचीर दाता ततः सोऽस्य समः कयं स्यात् ॥४८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy