SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ जगद्गुरकाव्यम् । स्त्यक्त्वा तुच्छमटावृतोऽम्युधितरवीपेऽविशवेकवत् । तीर्थान्तस्तु हमाउनामनृपति भुग् गृहान्तर्यथा हस्ती गन्धवरः स्ववैरिमदहृत्प्राप्तप्रतिष्ठोऽभितः ।। ७१॥ मत्वा नष्टसमस्तसंपदमसौ जीवन्मृतं बादरं तद्वन्धाग्रहमामुमोच हृदये दिल्लीपतिः शक्तिमान् । यद्वायुर्न तृणानि नीचनमानान्नुन्मूलयत्युद्धतः सद्यो वृक्षचयं समुच्छ्रिततरं विस्तीर्णभूच्छायकम् ॥ ७२ ॥ वत्राज्ञां स्वभटैः समं कृतिकरः श्रीगुर्जरे मण्डले दिल्लीशः स सम्बप्रभूमिबलये कीर्ति यथाऽरोपयत् । खडं क्षालयति स्म नीरधिजले तीर्थे यथा निर्मल: प्राणी पाप्य निजं सुपात्रततये सद्धस्तुदानोद्यतः ।। ७३ ।। कृत्वा गुर्जरमालवादिकमहादेशेषु सौरध्यं पुन दिल्ल्यां मुद्गलनायकः शतगुणश्रीवृद्धिमानागतः । एकच्छत्रमकण्टकं सुखमरं राज्यं गभारोत्तरं पुण्ये जाग्रति को न वाञ्छितता प्राप्नोति यस्माजनः ।।७४॥ अन्येयुः स सुपर्वपर्वतसमप्रोचालयोद्धे गतः पश्यन् स्वं नगरं विशालनयनः प्रोत्फुल्लचिचाम्बुजः। मक्षुल्योऽयममूदितीव विधिना स्पष्णुिना पातितः संप्राप्तभ्रमिराशु कालसदनं प्राप्तः पृथिव्यां पतन् । ७५ ॥ धिर धिर धिम् विधिमेनमङ्गिचिवहं कृत्वा जगत्स्वामिनं गर्ताधूलिशयं करोति सहसा यः सज्जनो दुर्जनः । एवं सर्वजना विलापतुमुलं चक्रुस्तदा तत्पुरे सूर्येऽस्तंव्रजतीह को न विवशः शोके न चान्धो मवेत् ।।७६॥ खद्योता इव तत्र सूरसुभटा अस्तङ्गते भास्करे तस्मिन् कालगृहं गते गतमयास्तत्पुत्रमप्रेसरम् । कृत्वा दुर्वहशस्त्रपाणिपटवो निर्नायकान मुद्रला नागत्य स्म वितर्जयन्ति हि जयो निर्नायकानां कुतः ।। ७७॥ ते संभूय ततः स्वकाबिलपूरीमुद्दिश्य तत्तर्जिता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy