________________
श्रीपद्मसागरगणिविरचितं
स्तावद्वादरभूपतिर्निजवलाविष्टः प्रनष्टस्तदा । गत्वा मालवमण्डलेऽतिगहने कोट्टं दृढं मण्डपा
भिख्यं सज्जयति स्म सजविमवस्तत् स्पष्टयुद्धासहः ।। ६४ ॥ तं नष्टं स निशम्य मालवपथे व्यक्वामिमानोऽचल_दूरे मालवको यमस्य किमयं दृष्टान्त इत्येष यत् । रुद्धा मण्डपकोट्टमुद्भटभटैम्ब्वाख्यमब्धिर्यथा
द्वीपं दुर्द्धरवीचिभिः स्थितिमसौ दिल्लीपतिनिर्ममे ॥ ६५ ॥ भमः स्तोकदिनैर्गजभेटघटानुन्नैः स वप्रो दृढो
ऽपीवाद्रिः कुलिशानलैहरिकराध्यास्फालनोत्यस्ततः । नष्टस्तुच्छभटः प्रकम्पहृदयः स्पष्टं गतो गौर्जरे __ पावाद्रौ विविद्धिभूषितगृहे स्वर्गावतारेऽधिकम् ।। ६६ ।। लात्वा मण्डपपर्वतं धनरथाश्वेभैश्च मत्त्यभृतं
कोटीशैः स्वविलासधिक्कृतनराधीशैरुदारात्मभिः। आज्ञा मालवमण्डले निजभटैद्धि समारोपय
द्वाट्यां कल्पलतामिवोत्तमफलामारामिकः सिद्धिवित् ।। ६७ ।। पावाद्रौ विहितस्थितिं निजचरैर्मत्वा पुनर्बादरं
दिल्लीशः स्वभटावृतोऽत्र गतवान् सद्यः प्रयाणैः सुधीः । कर्तु यद्विबुधैः समस्तपुरुषाध्यक्षं मुख्ने भाषितं __ तत्कार्य न समाप्तिमेति सुधियां यावन्न तावत् स्थितिः।। ६८ ॥ श्रुत्वा काबिलनायकागममसौ नष्टस्ततो बादरो__ यो यस्माञ्चकितो हि तस्य पुरतस्तस्यैवमेवं गतिः । श्रीमतस्तम्भनपार्श्वनाथविशंदे श्रीस्तम्भतीर्थे गतः __ सद्धर्मादिकवर्गसाधकजनाकीर्णे धनाध्यासिते ॥ ६९ ॥ ज्ञात्वा तत्र गतं चरैश्च चलितः सद्यो हमाउस्ततः
सन्ध्यायां स तथा यथागमदिह प्रातर्भटावेष्टितः । अन्धेर्भानुरिवाशुपूरकलितः खेऽन्यायिघूकक्षयी
तेजस्वी नयतः करोति हृदये शङ्कां व्रजन् सर्वतः ॥ ७० ॥ रत्नस्वर्णभृतान्यनेकशकटान्यब्धेस्तटे बादर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org