________________
श्रीपद्मसागरगणिविरचितंभूपाकब्बरसंगमाय विहितोत्साहाः पवित्राशयाः ॥१६२|| आयाता इह नाथ! हीरविजयाचार्याः सुशिष्यान्विता
इत्थं स्थानकसिंहवाचिकमसौ श्रुत्वा नृपोऽकब्बरः । खं सैन्यं सकलं फतेपुरपुरद्व्यूतषटान्तरा
यातानामभिसम्मुखं यतिपतीनां प्राहिणोत् स्फीतियुक् ॥१६॥ पुत्रैरेव निखिभिः पस्कृितस्तस्थौ नृपः पर्षदि
म्लेछाः काफर एष जात इति मा कुर्वन्तु हत्खोदिताम् । ध्यात्वैवेति न राज्यसंभवमदाद्यचादृशानां तथा
सर्वेषामनुवर्तनं न च मदः खनेऽपि संपत्तिजः ॥१६४।। तत्सैन्यैहयहस्तिवीरपदिकरावेष्टिताः सर्वतः
श्रीसूरिप्रवरास्तदीयवदनाम्भोजेक्षणप्राथिभिः । ब्रह्माण्डोदरपूरकारवभरेषूद्दामवाघेष्विभ
स्कन्धारूढसहस्रसंख्यमनुजाभ्यास्फालितेषूचकैः ॥१६५।। श्राद्धीभिश्च पदे पदे निजकरप्रोच्छालितेषूलसन्
मुक्ताराशिषु सर्वलोकबनितावर्गेण संनिर्मिते । रूप्यन्युन्छनके विशिष्टवनिताक्लमेषु गीतेष्विह प्राप्ताः श्रीमदकब्बरौकसि तदा फत्तेपुरान्तःस्थिते ॥१६॥
॥ युग्मम् ॥ खौकोद्वारि समागतान यतिपतीन् दृष्ट्वा नृपोऽकब्बरः
पुत्रैः स्खैः सममेव संभ्रमवशादुत्थाय सिंहासनात् । अभ्यागत्य ननाम तेन विधिना येनैष विस्तदा
श्राद्धः प्राचि भवे बभूव मनसीत्याशङ्कितं तार्किकैः ॥१६॥ चङ्गाहोगुरुजीतिवाक्यचतुरो हस्ते निजे तत्करम्
कृत्वा सूरिवरान्निनाय सदनान्तर्वस्त्ररुद्धाङ्गणे । तावछ्रीगुरवस्तु पादकमलं नारोपयन्तस्तदा
वस्त्राणामुपरीति भूमिपतिना पृष्टाः किमेतद् गुरो ! ॥१६८।। आहुः सूरिवरा नरेन्द्र ! वसनाधःकीटिकाद्यङ्गिनां पीडा मत्क्रमजास्तु मेति हृदये धीः स्याद्ययनतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org