________________
• जगद्गुरुकाव्यम्। दुलायाशु गताः सुसाघुकलिताः श्रीमेडताख्ये पुरे ॥१५५॥ श्रुत्वा तत्र भटालिसेवितपदः श्रीसादिमो मुगल
श्चक्रे सड़पुरस्कृतो हयगजैवीरैः सहाभ्यागतः । सूरीणां नगरप्रवेशमहसे सर्वार्थिसालक्षशो
वित्वानि खभुजार्जितानि रचयन् श्रीजैनमार्गोदयम् ॥१५६॥ तेनेत्यं विविधोत्सबेन गुरवस्तत्र प्रवेश्यार्चिता__ स्तेषां शासनमात्ममूर्द्धनि धृतं जीवाऽवनाचं निजे। तत्र श्रीगुरुजातमत्सरभराः केचित् पुनलिङ्गिन__ स्तयोग्योत्कटशिक्षया निजधिया कामं निषिद्धास्तदा ॥१५७॥ तत्राहप्रतिमाप्रणामविधये श्रीसूरयः सोधमाः
सप्तक्षेत्रधनव्ययोत्थितफलं व्याख्यानयन्तोऽङ्गिनाम् । सम्यक्त्वं ब्रतधारितां यतिपथं वा भद्रकान्तस्थितिम्
केषाश्चित् स्म ददत्यनन्तगुणिनः स्युर्यत्परार्याप्रहाः ॥१५॥ स्थित्वा तत्र दिनद्वयं गुरुवराः शीघ्रं ततश्चारिणो
मार्गाऽतिक्रमणेन संयमियुताः सन्मार्गनिर्वाहकाः । साङ्गानेरपुरे गता धनजनानन्दप्रदा दुर्मति
च्छेदैर्विश्रुतनामधेयमहिमव्याप्तान्तरिक्षोदराः ॥१५९॥ साङ्गानेरपुरागर्म यतिपतेः शुश्राव दिल्लीपतिः
श्रीफत्तेपुरसर्ववर्णनिकरं चाभ्यागमे प्राहिणोत् । श्राद्धास्तत्र सुखासनोत्तमगजाध्यारूढपुत्राङ्गना
युक्तास्तचरणारविन्दनतये तावत्ततोऽभ्यागताः ॥१६॥ श्राद्धास्तत्र नवाङ्गपूजनामिमे चक्रुः सुवर्णैस्तथा
सूरीशस्य यथा च तैः समुदितैः कोशो भवेद्भपतेः । एकस्तीर्थकरोपमः कलियुगे संसारदुःखातिह
बेन्नायं किल पूज्यते तदिह कः स्यात्पूजनाईः परः ॥१६॥ श्राद्धैर्लक्षमितैर्द्विलक्षगणितैश्चान्यैर्नरौर्दल्लिराट
शिक्षातोऽत्र समागतैः परिवृताश्चेलुस्ततः सूरयः । श्रीमद्वीरजिनेन्द्रमन्त्रजपकास्तच्छासनोदप्तिये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org