________________
श्रीपद्मसागरगणिविरचितंरा वीरकरान् समतमनुजास्योद्तदुर्वाक्चयं
श्रुत्वा चाल्यदकब्बरो नरपति हामि चेदेतकम् । उत्सर्वान् पुरुषानिहन्मि वनिताबन्धं मटैः कारया
मीति स्पष्टगिरा समस्तसुमटानुत्साहयन् सत्त्वतः ॥ १०६ ।। कुद्धोऽकब्बरभूपतिगिरितले गुप्तं तथा खानयन्
मातं तत्र यथा चतुर्दशशतप्रायैर्मणेरौषधम् । मृत्पात्र शिखिविन्दुसजविलसत्तेजोऽतिशक्त्या दृष
द्वर्गास्फालनतो मनुष्यनिकरव्यापत्तये सजितम् ॥१०॥ तद्भाग्याद् जयमल्लनामनृपतेः श्रीचित्रकूटाचल- .
व्यावाधां न चकार सम्मुखमदः सैन्ये पतन्मौद्गले । मातङ्गांश्च नरान् सहस्रगणितान् हन्ति स्म जातं ततः
सत्यं यच परस चिन्त्यत इहाभ्येत्येव वत् सम्मुखम् ॥१०८॥ तज्ज्ञात्वा जयमल्लनामनृपतेर्वारा जह तदा
गायन्ति स्म च राणगीतनिकरं नित्योत्सवानन्दिनः । मत्वाऽकब्बरभूपतिनिजबलध्वंसं मनोदुःखवान्
यावत्तद्ग्रहणग्रहं लयतरं कृत्वा विखिन्नोऽभवत् ।।१०९॥ वावनागपुरीयगच्छशिथिलोपाध्यायलिसी खरः
शाखाजीवनकृषकार विशदं कोट्टस्य चक्रं हृदा । आख्यत् सप्तदिनैश्च मङ्गमतुलव्यायाससाध्यं गिरे
भूपाने जयमल्लमूपमरणं रोमीकरायोधनात् ॥११०॥ तच्छ्रुत्वा स्वबलं गिरिग्रहपरं सज्जालमश्वस्थित
भूपः प्रेरितवान् करासिविभवः पृष्ठे स्थितो मापयन् । पश्चादापततो भटानिजपदोपास्त्युद्यतं रोमिकं
चकं श्रीजयमल्लभूपतिवधे स्वर्णार्पणेनादिशत् ॥११॥ दुष्टात्मा किल रोमिकोऽपि सहसोत्लुत्याद्रिमूर्द्धस्थितः
स्वास्खं गोलकममिपुत्रकलितं चिक्षेप तत्सम्मुखम् । सोऽपि श्रीजयमल्लभूपविशिरोमध्ये विशनिर्गतः
झालं जाल्महदीव धार्मिकहदीवासभ्यवाक्यान्वयः ॥११२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org