________________
गुरुगुणरवाकरकाव्यम् । नव्यं करोमि काव्यं गुरुगुणरवाकरं नाम ॥ ११ ॥ ये श्रीमज्जिनशासनार्णवसमुल्लासैकजैवाहका
राजन्तेऽत्र युगे युगोत्तमगुरुपख्यमभावात्मकाः । स्तोष्ये हर्षवशादशेषसुदृशामिष्टार्पणमत्यलान्
लक्ष्मीसागरगच्छनायकवरानेतान् गुणैरुज्ज्वलान् ॥१२॥ रवैरम्बुधिवद् गुणैर्बहुविधैर्येऽलङ्कृता पैरलं
नाऽलं स्याद् नवितुं हि तान् मम मतिस्तन्वी समस्तानपि । एकस्तेषु विशिष्य यो विजयते सौभाग्यनामा गुणो
वर्धिष्णुः सततं स्तुवे तदपि तं विश्वत्रयीविश्रुतम् ॥१३॥ येषां श्रीपुरुषोचमत्वसजुषां ताम्यत्तमोविद्विषां लक्ष्मीसागरगोत्रसंश्रितिरभूत तत्समतं सांपतम् । यबामस्मृतिमात्रतोऽपि परितः सर्वार्थसंपज्जुषामन्येषामपि बोभवीति भविनां मेषाद्भुतं भूतले ॥ १४ ॥ यत्कः पाश्चत्प्रतापः सवितुरतिशयी भूर्भुवःस्वःप्रकाशी
येषामास्ते यशोऽपि पितुरभिनवं तामसध्वंस्यदोषम् । मुक्तापलेयेदीया गुणततिरधिका छिद्रमुक्ताऽपि तन्याधन्नृणां कण्ठकान्ति तदिह सुगुरवः केन तुल्याः स्युरेते॥१५॥ अथैषां श्रीगुरूणामुत्पत्तिस्थानदेशपुरपितृमात्रादिवर्णनम्अभ्युधद्विषयोत्रताऽतनुमहःपूरा शिवप्रश्रया
या दीव्यनयनाऽय मानवमता रैमौक्तिकाऽलङ्कृता । धत्ते मर्त्यसुखाकरं भवहरं श्रीगूर्जरत्राना
श्रीवाणीविलसद्विवेकपुरुषाऽऽश्लेषाद् वृषाख्यं सुतम् ॥ १६ ॥ तस्याः कोमलकाश्यपीशशिमुखीवक्षःस्थलालङ्कृतिग्रामः खर्मदमर्युमापुरमिति स्वाट्यालयादिश्रिया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org