________________
उपोद्घातः।
अस्मिन् लधीयस्यपि वरीयसि निम्नाभिधेयनिरूपणप्रवणे चारुतरचरितचर्चेऽन्वर्थामभिधां दधति गुरुगुणरत्नाकराख्ये कविकर्माण श्रीरत्नशेखरसूरिपट्टधराणां श्रीलक्ष्मीसागरसूरीणां कतिपयगुणगणवर्णनं श्रीसोमचास्त्रिगणिना व्यधायि, इति समुत्पद्यते जिज्ञासाऽवसरः-क इम एतेषां चरित्रनिरूपयितारः?, कदा कतमस्मिन् जनपदे च किमर्थमिदमारब्धम्, इति । तत्र स्वयमेते प्रतिसर्गान्ते समुदृड्डयन्ति चैवम्" श्रीमन्मालवमेदिनीन्दुवदनालकारहारप्रमोरुपामाऽऽगरवासिकर्मतनयश्रीरबसकप्रमोः । आक्षेपाद् विधुवेदवर्मवसुधा १५४१ वर्षे सुमिझोनवे लक्ष्मीसागरसूरिराजविलसद्भाग्यप्रकर्षस्तवे ॥१॥ श्रीजम्बूसमसोमसुन्दरगुरोः श्रीसोमदेवावयः शिष्यः सरिवरश्च शिष्य-वृषमचारित्रहसोऽस्य यः । तस्य श्रीविबुधस्थ शिष्याशिभुना काव्ये मुदा निर्मिते" इत्यादि । एतच्छ्लोकद्वयादुत्तानमेव जिज्ञासासार्थः प्रशाम्यति । तथा
"पूज्याऽऽराध्यध्येयतमश्रीगच्छाधिराजभट्टारकपुरन्दरश्रीसोमसुन्दरसूरिशिवशिरोऽवतंसकसकलसकर्णपुरुषश्रेणीप्रणीतपदपद्मसेवमहारकप्रभुश्रीसोमदेवस्. रिशिष्यशिरोमणिपूज्याऽऽराध्य पं०चारित्रहंसगणिपादविनेयपरमाणुना सोमचारित्रगणिना विरचितो ग्रन्थः सम्पूर्णः” ।
इति प्रान्तलेखाच सर्व स्फीतमेव प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org