________________
जगद्गुरुचव्यम्।
श्रीफत्तेपुरनामके पुरवरे व्यापारिवर्गानिते। पातुर्वर्ण्यगृहेजिनेशसदनैः षड्दर्शनोसन्मठः
शोफीसहरवेशमुद्रलपदैना रैर्धाजिते ।। ८५॥ अश्या लक्षचतुष्टयं गजवरा द्वित्वे सहस्रा वश
क्रीडन्तीप्सितमोज्यलामपटवो गावस्तु संख्यातिगाः । उष्ट्रा वा महिषीगणा नृपगृहद्वारेऽधिकाः परयो
वीरा यत्र विलासलाउसवपुःशोमा नृपाऽऽचैर्दनैः ।। ८६ ॥ द्वात्रिंशन्मणभारलोहकमी हसन यः वाला
मुत्पाट्यानपवेऽल्पकन्दुकमिव प्रोच्छालबत्यजसा । एष श्रीमदकब्बरः क्षितितले केषां न हिन्हासुर
क्ष्मापानां हृदये चमत्कृतिकरोऽस्त्यादर्शयन् दोबलम् ॥८॥ केचिद् हिन्दुनृपा बलवणतस्वस्य स्वपुत्रीगणं
गाढाभ्यर्थनया ददयविकला राज्यं निजं रक्षितुम् । कोचियाभृतमिन्दुकान्तरचनं मुक्त्वा पुरः पादयोः
पेतुः केचिदिवानुगाः परमिमे सर्वेऽपि तत्सेविनः॥ ८८॥ हिन्दुम्लेच्छसुताः खरूपविजितश्रीशादिदेवानाः
श्रूयन्तेऽस सहस्रमानगणिताः कान्ता उसद्भाग्यतः । तासां मोगफलं तु पुण्यललितं पुत्रत्रयं श्रूयते
जीवाः स्वोकतरा मवे सुततया ये स्युः क्षिनिस्वामिनः ।।८९॥ अन्येयुः स समस्तहिन्दुकलशं श्रीमेदपाटाधिपं
श्रीराणोदयसिंहमुद्धतबलं म्लेच्छाय पुत्री निजा। दत्ताऽस्मत्कुलपूर्वजन च मया देयेति गर्व गिरा
व्याख्यान्तं श्रुतवानकब्बरनृपः झोणीशशिक्षापरः ॥१०॥ तस्मै भूपतये विचारचतुरः प्रेषीनिज मन्त्रिणं
भूपः श्रीमदकब्बरः क्षितिपतिं राणं विशिष्टं विदन् । गत्वा मन्त्र्यवदत्वदीयसदसि स्पष्टं गिरा सारया
सन्तो यन्न वचःस्थिती कचिदपि प्रोलावन्यप्रतः ।।९१॥ देहि वं वसुवामकम्बरमहीमर्ने पहिन्दुमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org