SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ श्रीसोमचारित्रगणिविरचितंअयुताधिकस्वसारव्ययाद् रयात् सङ्घभक्तिविधौ ॥९५ ॥ (युग्मम् ) अथ संभादाआनाजनितमहःदेवासपर्युपासकवयौं यौ भद्रकानकाभिख्यौ । कृतवन्तावुद्यापनजिनप्रतिष्ठादिनैकमहान् ॥ ९६ ॥ वाभ्यां पुनरारेमे परिधापनिका गणे हि वरवेषैः । यच्छिष्यसुमतिसुन्दरसूरिवचःसौधरसपानात् ॥ ९७ ॥ (युग्मम् ) अथाऽत्रैव पुरे सं०-देवसीप्रथितविस्तर:माग्वाटपुरुषरवं माफरमलिकस्य मान्यमन्त्रीशः। श्रीदेवसिंहसुकृती गणस्य वेषार्पणप्रवणः ॥ ९८ ॥ चन्द्रोदयादिपञ्चत्रिंशत्ममितोपकृत्युपेतान् यः। देवालयान् नवीनानकारयत्तीर्यकरसंख्यान् ॥९९ ।। तेषु चतुर्विशतिजिनपट्टान् पित्तलमयांश्च बहुवित्तैः। सडेंशुकादिदानैर्महामहं मण्डयित्वा च ॥१०॥ कारयति स्म स तेषां ततः प्रतिष्ठां यदन्तिपत्मष्ठैः । आगममण्डनवाचकपादैर्दचोचमानन्दैः॥१०१॥ (चतुर्भिः कलापकम् ) अथ सामेघाजीवणजनितविस्तरःश्रीश्रीमालीमण्डपवासी यो मालवाधिपतिमित्रम् । माफरमलिकेत्यपरं नाम धरन्मेघमन्त्रिवरः ॥ १०२॥ यस्याम्बादिकुटुम्ब पूर्व श्रीसोमसुन्दरगुरूणाम् । भृशमनुरागभूदासीद् येष्वधुना यश्च सपरिकरः ॥ १०३ ॥ गुरुहाटकटब्युतान् दशसेरमितांस्तु मोदकान् मधुरान् । निखिलजातिनिवासेष्वललम्भद् मण्डपादौ सः ॥१०४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy