________________
श्रीसोमचारित्रगणिविरचितंअयुताधिकस्वसारव्ययाद् रयात् सङ्घभक्तिविधौ ॥९५ ॥
(युग्मम् ) अथ संभादाआनाजनितमहःदेवासपर्युपासकवयौं यौ भद्रकानकाभिख्यौ । कृतवन्तावुद्यापनजिनप्रतिष्ठादिनैकमहान् ॥ ९६ ॥ वाभ्यां पुनरारेमे परिधापनिका गणे हि वरवेषैः । यच्छिष्यसुमतिसुन्दरसूरिवचःसौधरसपानात् ॥ ९७ ॥
(युग्मम् ) अथाऽत्रैव पुरे सं०-देवसीप्रथितविस्तर:माग्वाटपुरुषरवं माफरमलिकस्य मान्यमन्त्रीशः। श्रीदेवसिंहसुकृती गणस्य वेषार्पणप्रवणः ॥ ९८ ॥ चन्द्रोदयादिपञ्चत्रिंशत्ममितोपकृत्युपेतान् यः। देवालयान् नवीनानकारयत्तीर्यकरसंख्यान् ॥९९ ।। तेषु चतुर्विशतिजिनपट्टान् पित्तलमयांश्च बहुवित्तैः। सडेंशुकादिदानैर्महामहं मण्डयित्वा च ॥१०॥ कारयति स्म स तेषां ततः प्रतिष्ठां यदन्तिपत्मष्ठैः । आगममण्डनवाचकपादैर्दचोचमानन्दैः॥१०१॥
(चतुर्भिः कलापकम् ) अथ सामेघाजीवणजनितविस्तरःश्रीश्रीमालीमण्डपवासी यो मालवाधिपतिमित्रम् । माफरमलिकेत्यपरं नाम धरन्मेघमन्त्रिवरः ॥ १०२॥ यस्याम्बादिकुटुम्ब पूर्व श्रीसोमसुन्दरगुरूणाम् । भृशमनुरागभूदासीद् येष्वधुना यश्च सपरिकरः ॥ १०३ ॥ गुरुहाटकटब्युतान् दशसेरमितांस्तु मोदकान् मधुरान् । निखिलजातिनिवासेष्वललम्भद् मण्डपादौ सः ॥१०४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org