________________
विश्वतत्त्वप्रकाशः
[१अत्रापि दृष्टान्तस्य साध्यविकलत्वात्। तस्मान्नानुमानं जीवस्यानाद्य. नन्तत्वमावेदयति। [२. जीवनित्यत्वे आगमाभावः ।]
आगमोऽपि न तत् प्रतिपादयितुं समर्थः तत्र प्रामाण्याभावात् । आगमो ह्याप्तवचनादिः । आप्तो ह्यवञ्चकोऽभिज्ञः सोऽपि किंचिज्ज्ञत्वाल्लौकिकार्थानेवान्वयव्यतिरेकाभ्यां चक्षुरादिभिरुपलभ्य प्रतिपादयति, न तु जीवस्यानाद्यनन्तत्वादिकम् । तत्परिज्ञाने किंचिज्ज्ञस्य सामर्थ्याभावात् । _अथ सर्वज्ञ एव जीवस्यानाद्यनन्तत्वं प्रत्यक्षतः प्रतिप्रद्य किंचिज्ज्ञानां प्रतिपादयतीति चेन्न । सर्वज्ञावेदकप्रमाणाभावात् । न तावदागमस्तदावेदकः सर्वशासिद्धावागमस्याप्रामाण्यात्। अप्रमाणादागमात् सर्वज्ञसिद्धेरयोगाश्च । नापि प्रत्यक्षं सर्वज्ञावेदकं प्रमाणम् अत्रेदानी प्रत्यक्षेण सर्वज्ञस्यानुपलब्धेः। नानुमानमपि तदावेदकं, सर्वज्ञाविनाभाविलिङ्गाभावात् । अथास्त्यनुमानं तदावेदकं-कश्चित् पुरुषः सकलपदार्थसाक्षात्कारी, तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात् यद् यद्ग्रहणस्वभावत्वे. सति प्रक्षीणप्रतिबन्धकप्रत्ययं तत् तत् सकलपदार्थसाक्षात्कारि, यथा अपगततिमिरं लोचनं रूपसाक्षात्कारि, तथा चायं कश्चित् पुरुषः, तस्मात्
२. आगम प्रमाणका अभाव-आगम प्रमाणसे भी जीव का अनादि-अनन्त होना ज्ञात नही होता । आप्त पुरुष के वचन आदि को आगम कहते हैं तथा जो ज्ञानी है और वंचक नही है उसे आप्त कहते हैं। वह आप्त चक्षु आदि (इन्द्रियों ) से और अन्वय-व्यतिरेक को समझ कर ( अनुमान से ) लौकिक विषयोंका ही ज्ञान प्राप्त कर दूसरों को बतलाता है- जीव के अनादि-अनन्त होनेके समान अलौकिक विषयोंका ज्ञान आप्तको नही होता।
कोई आप्त पुरुष सर्वज्ञ होता है- वह जीवका अनादि-अनन्त स्वरूप प्रत्यक्ष जान कर अल्पज्ञ पुरुषों को बतलाता है यह कहना भी योग्य नही क्यों कि कोई पुरुष सर्वज्ञ होता है यह किसी प्रमाणसे सिद्ध नही होता। आगम प्रमाण से सर्वज्ञ का अस्तित्व बतलाना योग्य नही क्यों कि जब सर्वज्ञ का अस्तित्व सिद्ध नही तबतक उसका कहा हुआ
१ कुतः कायोपादानकारणत्वेनोत्पन्नत्वात् । २ जीवस्य अनाद्यनन्तत्वसाधने । ३ आदिशब्देन अगुल्यादिपरिग्रहः। ४ कारणत्वात् ज्ञानत्वात् च ।