________________
१७२
विश्वतत्त्वप्रकाशः
(५०
वदिति ज्ञानित्वसिद्धेः। अथ आत्मनो ज्ञातृत्वाभावादसिद्धो हेतुरिति चेन्न। घटमहं जानामि पटमहं जानामीति ज्ञातृत्वस्य प्रतीतिसिद्धत्वात्। तथा आत्मा सुखःदुखवान् भोक्तृत्वात् व्यतिरेके पटादिवदिति च। अथ आत्मनो भोक्तृत्वाभावादयमप्यसिद्धो हेतुरिति चेन्न । इष्टानिष्टविषयाणा. मनुभवेन स्वात्मनि वर्तमानसुखदुःखसाक्षात्कारात् सुख्यहं दुःख्यह. मित्यात्मनो भोक्तृत्वप्रतीतेः। तथा आत्मा इच्छाप्रयत्नवान् कत्विात् व्यतिरेके पटादिवदिति च । अथ आत्मनः कर्तृत्वाभावादयमप्यसिद्ध इति चेन्न । घटमहं चिकीर्षामि पटमहं करोमीति कर्तृत्वस्य प्रतीतिसिद्धत्वात्। तथा आत्मा संस्कारवान् स्मारकत्वात् व्यतिरेके पटादिवदिति च। अथ आत्मनः स्मारकत्वाभावादसिद्धो हेतुरिति चेन्न । मम वित्तं तत्र निक्षिप्त तस्मै दत्तमिति वा स्मृत्वा पुनर्ग्रहणेनात्मनः स्मारकत्वप्रतोतेः । तस्मादा. त्मनः ज्ञातृत्वभोक्तृत्वकर्तृत्वस्मारकत्वसभावात् तस्य बुद्धयादिविशेषगुणवत्वालिद्धिः। ननु अन्तःकरणस्यैव ज्ञातृत्वभोक्तृत्वकर्तृत्वस्मारकत्वसद्भावात् तस्यैव ज्ञानादिगुणवत्त्वं नात्मन इति चेन्न । अन्तःकरणस्य तदसंभवात् । तथा हि । अन्तःकरणं न ज्ञात जडत्वात् कार्यत्वात् चक्षुरा स्वयं गुणरहित हैं, अवयवी की क्रिया से भिन्न तथा उपादान । द्रव्य ) पर आश्रित हैं - ये सब विशेषताएं रूप आदि गुणों में ही होती हैं। आत्मा निर्गण है यह सिद्ध करने के लिए 'वह साक्षी, चेतन, केवल तथा निर्गग है' यह उपनिषद्वचन उद्धत करना भी व्यर्थ है । मैं घट को जानता हूं, पटको जानता हूं - इस प्रतीति से ही स्पष्ट है कि आत्मा ज्ञाता है - ज्ञान गुण से युक्त है । इसी प्रकार मैं सुखी हूं, दुःखी हूं आदि प्रतीति से आत्माका सुखदुःख से युक्त -- भोक्ता होना स्पष्ट होता है । तथा मैं घट बनाता हूं, पट बनाता हूं आदि प्रतीति से आत्मा का इच्छा और प्रयत्न से युक्त – कर्ता होना भी स्पष्ट है । आत्मा संस्कार से युक्त है क्यों कि मैने वहां धन रखा, उसे दिया इस प्रकार स्मरण तथा उसके द्वारा धन वापस लेना यह आत्मा को ही संभव है । तात्पर्य - ज्ञान, भोक्तृत्व, कर्तृत्व, सरण आदि से आत्मा का विशेष गुणों से युक्त होना स्पष्ट है ।
१ यः ज्ञानादिगुणवान् न भवति स ज्ञाता न भवति यथा पटः। २ यः सुखादिवान् नातेस भोक्ता न भवति यथा पटः । ३ यः इच्छाप्रयत्नवान् न भवति स कर्ता न भाते या पटः । ४ यः संस्कारवान् न भवति स स्मारको न भवति यथा पटः ।