________________
हुम्मच प्रति के पाठान्तर मुद्रित
पाठान्तर २९७ १२ स्यात् । खरविषाण इन दो शब्दों के बीच एक वास
छट गया है:- “धर्मिणः प्रमाणप्रतिपनत्वाभावे आश्रयासिनो
हेत्वाभासः स्यात्"। २९४ ५ विशेषण
विशेष २९४ ९ यदुक्तम्
यदप्यन्यदवादीत् २९९ ८ धिया
पियां ३०२ १ भूवादिकं
भूर्भयादिकं ३.२ ३. संसारिको
संसारिणां ३०४ ७ विधिनोपलभ्यत
विधिनोच्यते । ३०४ १. प्रवृत्तिव्यवहार प्रवृत्तिनिवृत्तिव्यवहार ३०५ १ कस्मात् तथार्थस्य तन्मते अर्थस्य २ यदन्यदवादीत्
पदप्यन्यदवादीत् ३०७ ८ श्रुत्वैवं स
इत्थं साम्य (x) ३०७ १४ निटलतटाघटितवर्णनबद्तटे । निटिलतटघटितवर्षानवटतटे २०७ १५ विद्यो भावसेनो
विद्यभावसेनो ३०७ २० परं रादान्त...
वरराद्धान्त... ३०७ २१ निसर्ग
...मार्ग... .. ३०७ २५ अनिलमति
अनिलनति ३०७ २६ नलमत्युदण्ड
नलनत्युद्दण्ड ३०७ २८ आठवाँ कन्नड पद्य इस प्रकार है :
विरुदं माणेले योग मार्भलेयदिचार्वाक मारांतु म-1
चरिसल्वेडेले होगु बौद्ध निजगाटोपमं माणु सय्-।। तिरु मीमांसक मीरि मच्चरदिनुहं बारदिसौख्य दु-1
धरनी बंधने भावसेनमुनिपं त्रैविद्यचक्रेश्वरं ।। ३०७ ३२ सशाब्दं
स्पष्टतश्च (x) ३०८ २ स्पष्टतोन्यस्यतश्च स्पष्टतो स्पष्टतश्च (x)