Book Title: Vishva Tattva Prakash
Author(s): Vidyadhar Johrapurkar
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 495
________________ लिपिकृत्-प्रशस्ति स्वस्ति श्रीमत् शक वर्ष १३६७ क्रोदन संवत्सरद अश्वीज शुद्ध पंचमी स्वस्ति यमनियमस्वाध्यायध्यानमोनानुष्ठानजपतपःसमाधिशीलगुणसंपन्नरूं । निखिलनरपतिहृदयाकर्षणनयतररसभावालंकृतिभूषाभूषितगद्यपयुकाब्यव्याख्यादक्षणशेमुषीनिषितसकलविद्वजाहंकाररूं। भगवदहत्परमेश्वरमुखकमलविनिर्गतसदसदाय. नेकान्तात्मकप्रसिद्धराद्धान्तजीवादितत्त्वार्थश्रद्धानविशदीकृत सुधासारसदृश धिषणावदी. रितपुरुहूतपुरोहितगर्वकं । संगीतशास्त्रपयःपारावारपरिवर्धनहिमकररूं । जनसंस्तूयमानमाननीयतपोगनालिंगितसर्वांगसौंदर्य। महावाद-वादीश्वररायवादिपितामहसकलविद्वजनचक्रवर्तिगळुमप्प श्रीसमंतभद्रदेवरु बिदिरेयश्रीचण्डोग्रपार्श्वतीर्थेश्वरश्रीपादकमलंगळ त्रिकालदलु मरिसुव कालदल्लि, श्रीमन् महामंडळेश्वरअरिराय विमाढ भाषेगे तप्पुव रायरगंड, समुद्रत्रयाधीश्वरनप्प श्रीप्रतापदेवरायमहारायनु विजयनगरियल्लि इह कालदोळु तुळुवदेशद पश्चिम समुद्रदः समीपद बिदिरे एंप पहणदल्लि : श्रीचण्डोअपार्श्वतीर्थेश्वरर सुवर्णकलशालंकृतमप्प चैत्यालयदल्लि आहाराम. यमैषज्यशास्त्रदानदत्तावधानलं, खण्डस्फुटितजीर्णजिनचैत्यचैत्यालयोद्धारदक्षरं, श्रीजिनगंधोदकबिंदुपवित्रीकृतोत्तमांगरुं सम्यक्त्वाद्यनेकगुणगणालंकृतरुमप्प विदिरेय समस्तहला बरसि कोह "विश्वतत्त्वप्रकाशिका" महापुस्तकक्के महामंगलं अस्तु ।। ३६२

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532