________________
लिपिकृत्-प्रशस्ति स्वस्ति श्रीमत् शक वर्ष १३६७ क्रोदन संवत्सरद अश्वीज शुद्ध पंचमी स्वस्ति यमनियमस्वाध्यायध्यानमोनानुष्ठानजपतपःसमाधिशीलगुणसंपन्नरूं । निखिलनरपतिहृदयाकर्षणनयतररसभावालंकृतिभूषाभूषितगद्यपयुकाब्यव्याख्यादक्षणशेमुषीनिषितसकलविद्वजाहंकाररूं। भगवदहत्परमेश्वरमुखकमलविनिर्गतसदसदाय. नेकान्तात्मकप्रसिद्धराद्धान्तजीवादितत्त्वार्थश्रद्धानविशदीकृत सुधासारसदृश धिषणावदी. रितपुरुहूतपुरोहितगर्वकं । संगीतशास्त्रपयःपारावारपरिवर्धनहिमकररूं । जनसंस्तूयमानमाननीयतपोगनालिंगितसर्वांगसौंदर्य। महावाद-वादीश्वररायवादिपितामहसकलविद्वजनचक्रवर्तिगळुमप्प श्रीसमंतभद्रदेवरु बिदिरेयश्रीचण्डोग्रपार्श्वतीर्थेश्वरश्रीपादकमलंगळ त्रिकालदलु मरिसुव कालदल्लि, श्रीमन् महामंडळेश्वरअरिराय विमाढ भाषेगे तप्पुव रायरगंड, समुद्रत्रयाधीश्वरनप्प श्रीप्रतापदेवरायमहारायनु विजयनगरियल्लि इह कालदोळु तुळुवदेशद पश्चिम समुद्रदः समीपद बिदिरे एंप पहणदल्लि : श्रीचण्डोअपार्श्वतीर्थेश्वरर सुवर्णकलशालंकृतमप्प चैत्यालयदल्लि आहाराम. यमैषज्यशास्त्रदानदत्तावधानलं, खण्डस्फुटितजीर्णजिनचैत्यचैत्यालयोद्धारदक्षरं, श्रीजिनगंधोदकबिंदुपवित्रीकृतोत्तमांगरुं सम्यक्त्वाद्यनेकगुणगणालंकृतरुमप्प विदिरेय समस्तहला बरसि कोह "विश्वतत्त्वप्रकाशिका" महापुस्तकक्के महामंगलं अस्तु ।।
३६२