Book Title: Vishva Tattva Prakash
Author(s): Vidyadhar Johrapurkar
Publisher: Jain Sanskruti Samrakshak Sangh
View full book text
________________
हुम्मच प्रति के पाठान्तर
३५९
मुद्रित
पाठान्तर २४९ . ६ पदसंबंध . .. षट्संबंध ..... २५१ ६ केशोण्डुकवत्
केशोण्डुकज्ञानवत् , २५२ ८ अभावत्वमपि
अभावोऽपि.(x) २५६ ११ अतीन्द्रियग्राह्यं
अनिन्द्रियग्राचं २५८ ७ ...कामतया
कामनया २५९ ९ उपारंसिम्म
उपरंसिष्म २६० ९ मोक्षसंभवे ।
मोक्षसंभवेन २६१ १२ प्रकृतिभवेत्
प्रवृत्तिर्भवेत् (x) २६२ १० पंचविंशको जीवः इति पंचविंशको जीवः, षडिशकः परमः,
निरीश्वरसांख्याः इति निरीश्वरसांख्याः (x) २६३ ६ इति
इति तत्र .... २६५ १३ किंचित् .. किंचिदेतत्र २६८ १२ अनुमानगम्यत्वेऽपि अनुमानागमम्यत्वेऽपि २७. ६ ..श्चेति
.. श्चेति हेतोः २७३ ११ असदकरणात् । असदकारणात् (x) . २७५ ६-७ “आविर्भूतत्वात् महदादिकार्याणां " इन दो पदों के बीचमें निम्न
पाठ छुट गया है:" सृष्टिसंहारयोरभाव एव स्यात् । ततश्च प्रकृतेर्महानित्यादिकं यत् किंचिदेव स्यात् । अथ आविर्भावः कादाचित्कश्चेत्तर्हि प्रागविद्यमानस्याविर्भावस्योत्पत्तिरंगीकृता स्यात् । एवं चान्यकार्यस्याविद्यमानस्योत्पत्तौ कः प्रद्वेषः । अतः आविर्भावस्याप्याविर्भाव एव क्रियते, नोत्पत्तिरिति चेत् तर्हि तस्याप्याविर्भावः क्रियते । तस्याप्येवं इत्यनवस्था स्यात् । तथा महदादीनां तिरोभावोऽपि सार्वकालिकः, कादाचित्को वा ? सार्वकालिकश्चेत् महदादिकार्याणां कदाचनापि स्वरूपलाभो न स्यात् सर्वदा तेषां तिरोभावसद्भावात् । अथ कादाचित्कश्चेत् प्रागविद्यमान स्तिरोभाव उत्पद्यत इत्यंगीकर्तव्यम् । तथा च असत्कार्यस्योत्पत्तिः सांख्यस्य प्रसज्यते । ननु तिरोभावस्यापि प्राग् विद्यमानस्याविर्भावः क्रियते नोत्पत्तिरिति चेत्

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532