________________
हुम्मच प्रति के पाठान्तर
५७
मुद्रित
पाठान्तर २०७ १३ स्वर्तमानावासे युगपत् इस पाठके बदले यह पाठ है:
सर्वत्र स्वासाधारणगुणा- अन्तःकरणान्यत्वे सति स्पर्धरहितत्वात धारतया उपलव्यमान र व्योमवत् । स्वात् घटाद्यंतर्गतपदी.
पभासुराकारवत् २०४ ६ भावसामान्य
सामान्य २११ १ स्वरूपपदार्थ
रूपपदार्थ २११ २
-सत्य ...(X) २१५ ९ क्रियाक्रियावतोः क्रिया ततोः २१५ १३ तर्हि स्वतः, संबंधान्तरेण तर्हि संबन्धान्तरेण संवरः सन प्रपते, वा।
स्वतः संबद्धो वा प्रवर्तते । २१६ ३ समवायिषु
स्वसमवायिषु २१६ ८ निरपेक्षतया
निरपेक्षया (x) २१८ ११ ...गुण
...गण (x) २१८ ११ अधोभागे
तंतूनां अधोभागे २१९ १ मातुलिङ्ग
मातुलुक २१९ १० प्रतिबंध
प्रतिबंधि २२० ३ समवायस्य
सेमवायलक्षणस्य २२१ ९ तिलकादिवत् तिलादिवत् २२३ ४ ...सिदिः
...सिद्धेः २२३ ९.१० दर्शनादिगोचरत्वं दर्शनस्पर्धनादिगोचरत्वं २२४ ४ कारणत्वात्
करणत्वात् २२४ ११ निरवयवद्रव्यत्वात् निरवयवत्वात् २२४ १३ रसादीनां
रसरूपादीनां २२५ २ वायवीयं स्पर्शन वायवीयः स्पर्शनः (x) २२५ ५ पार्थिव
तथा पार्थिव २२८ १ आभाति
भाभाति (x) २२८ ९ चक्षुः