SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ हुम्मच प्रति के पाठान्तर ५७ मुद्रित पाठान्तर २०७ १३ स्वर्तमानावासे युगपत् इस पाठके बदले यह पाठ है: सर्वत्र स्वासाधारणगुणा- अन्तःकरणान्यत्वे सति स्पर्धरहितत्वात धारतया उपलव्यमान र व्योमवत् । स्वात् घटाद्यंतर्गतपदी. पभासुराकारवत् २०४ ६ भावसामान्य सामान्य २११ १ स्वरूपपदार्थ रूपपदार्थ २११ २ -सत्य ...(X) २१५ ९ क्रियाक्रियावतोः क्रिया ततोः २१५ १३ तर्हि स्वतः, संबंधान्तरेण तर्हि संबन्धान्तरेण संवरः सन प्रपते, वा। स्वतः संबद्धो वा प्रवर्तते । २१६ ३ समवायिषु स्वसमवायिषु २१६ ८ निरपेक्षतया निरपेक्षया (x) २१८ ११ ...गुण ...गण (x) २१८ ११ अधोभागे तंतूनां अधोभागे २१९ १ मातुलिङ्ग मातुलुक २१९ १० प्रतिबंध प्रतिबंधि २२० ३ समवायस्य सेमवायलक्षणस्य २२१ ९ तिलकादिवत् तिलादिवत् २२३ ४ ...सिदिः ...सिद्धेः २२३ ९.१० दर्शनादिगोचरत्वं दर्शनस्पर्धनादिगोचरत्वं २२४ ४ कारणत्वात् करणत्वात् २२४ ११ निरवयवद्रव्यत्वात् निरवयवत्वात् २२४ १३ रसादीनां रसरूपादीनां २२५ २ वायवीयं स्पर्शन वायवीयः स्पर्शनः (x) २२५ ५ पार्थिव तथा पार्थिव २२८ १ आभाति भाभाति (x) २२८ ९ चक्षुः
SR No.022461
Book TitleVishva Tattva Prakash
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh
Publication Year1964
Total Pages532
LanguageHindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy