________________
हुम्मच प्रति के पाठान्तर
३५९
मुद्रित
पाठान्तर २४९ . ६ पदसंबंध . .. षट्संबंध ..... २५१ ६ केशोण्डुकवत्
केशोण्डुकज्ञानवत् , २५२ ८ अभावत्वमपि
अभावोऽपि.(x) २५६ ११ अतीन्द्रियग्राह्यं
अनिन्द्रियग्राचं २५८ ७ ...कामतया
कामनया २५९ ९ उपारंसिम्म
उपरंसिष्म २६० ९ मोक्षसंभवे ।
मोक्षसंभवेन २६१ १२ प्रकृतिभवेत्
प्रवृत्तिर्भवेत् (x) २६२ १० पंचविंशको जीवः इति पंचविंशको जीवः, षडिशकः परमः,
निरीश्वरसांख्याः इति निरीश्वरसांख्याः (x) २६३ ६ इति
इति तत्र .... २६५ १३ किंचित् .. किंचिदेतत्र २६८ १२ अनुमानगम्यत्वेऽपि अनुमानागमम्यत्वेऽपि २७. ६ ..श्चेति
.. श्चेति हेतोः २७३ ११ असदकरणात् । असदकारणात् (x) . २७५ ६-७ “आविर्भूतत्वात् महदादिकार्याणां " इन दो पदों के बीचमें निम्न
पाठ छुट गया है:" सृष्टिसंहारयोरभाव एव स्यात् । ततश्च प्रकृतेर्महानित्यादिकं यत् किंचिदेव स्यात् । अथ आविर्भावः कादाचित्कश्चेत्तर्हि प्रागविद्यमानस्याविर्भावस्योत्पत्तिरंगीकृता स्यात् । एवं चान्यकार्यस्याविद्यमानस्योत्पत्तौ कः प्रद्वेषः । अतः आविर्भावस्याप्याविर्भाव एव क्रियते, नोत्पत्तिरिति चेत् तर्हि तस्याप्याविर्भावः क्रियते । तस्याप्येवं इत्यनवस्था स्यात् । तथा महदादीनां तिरोभावोऽपि सार्वकालिकः, कादाचित्को वा ? सार्वकालिकश्चेत् महदादिकार्याणां कदाचनापि स्वरूपलाभो न स्यात् सर्वदा तेषां तिरोभावसद्भावात् । अथ कादाचित्कश्चेत् प्रागविद्यमान स्तिरोभाव उत्पद्यत इत्यंगीकर्तव्यम् । तथा च असत्कार्यस्योत्पत्तिः सांख्यस्य प्रसज्यते । ननु तिरोभावस्यापि प्राग् विद्यमानस्याविर्भावः क्रियते नोत्पत्तिरिति चेत्