________________
३४८
• विश्वतत्त्वप्रकाशः
मुद्रित
पाठान्तर ६२ ९ स्वफलयोग्य .... - स्वफलदानयोग्य ६४ १ साध्याभावात्
साध्याभावाच्च ५ नित्यद्रव्यं
न नित्यद्रव्यं (x) ६५ १ वैताली
आताली ६५ १ स्वातंत्र्यभाक्त्वस्य स्वातंत्र्यभाक् तस्य (x) ६५ ३ समासकृत्
समाकृती ६७ ४ प्रत्यदीपदाम
प्रत्वपीपदामः (x) ६७ १३ संसारिवत्
संसारिवदिति ६७ १३ मानमात्सयों
मानमदमात्सर्यो ६८ ६ जिनेश्वरस्यैव जिनेश्वरस्यैव सर्वज्ञत्वातू ६८ १५ एतद्देशवत्
तद्देशवत् (x) ७० ७ अनुमानस्य सिद्धौ अनुमानस्यासिद्धौ (x) ७० ३ सिद्धत्वाभावात् प्रसिद्धत्वाभावात् ७० ७-८ अनुमानसिद्धिरिति अनुमानासिद्धिरिति (x) ७३ ५ कर्तृत्वसिद्धिः
कर्तृकत्वसिद्धिः ७४ ३ विप्रतिपत्तिः
विप्रतिपत्तेः ७४ ७ वाक्यत्वादनुमाना वाक्यत्वाद्यनुमाना ७५ ९ " अविशेषात् तस्माद् ” इन दो शब्दों के बीचमें निम्न पाठ
मुद्रित प्रति में छूट गया है:-- "अथ पिटकत्रयस्य सौगताः पौरुषेयत्वं मन्यन्ते, तत एव तदुक्तानुष्ठानेऽपि मीमांसकाः न प्रवर्तन्त इति चेन्न, वेदस्यापि सौगता: पौरुषेयत्वं
मन्यन्ते इति तदुक्तनुष्ठानेऽपि अप्रतिपत्तिप्रसंगात् " . ७५ ११ "प्रवर्तन्ते इति" प्रवर्तन्ते,न पिटकोक्तानुष्ठाने इति ७६ ९ तत्काले
तत्तत्काले ७६ १० चेन्न
'न' नहीं है ७६ १३ प्रविशति
प्रविशंति ७८ ४ न कार्यान्वित स कार्यान्वित (x)