________________
हुम्मच प्रति के पाठान्तर
३५१
मुद्रित
पाठान्तर १०९ १ अनणुक वे
अनणुद्वयणुकत्वे १११ ६ परसंवेद्यत्वेन
परसंवेद्यत्वे १११ ६ “तत्सरस्यापि " इस शब्द के बाद निम्नपाठ ताडपत्र में है:
" स्वसंवेद्यत्वं परसंवेद्यत्वं वा, स्वसंवेद्यत्वे तेनैव हेतोयभिचारः,
परसंवेद्यत्वे तत्परस्यापि" १११.११ प्रकाशकं
प्रकाशं ११२ ६-७ ...व्यवसायस्यान्येन व्यवसायस्याप्यन्येन ११३ ३ ...प्रकाशत्वात् प्रकाशकत्वात् ११४ ४ लकुटशकटादि .. लकुटमकुटशकटादि ११४ • ७ घटनिश्चयः
घटज्ञानत्वं ११५ २ सिद्धो
सिद्धया ११५ ११-१२ तस्मादघटज्ञानेन तस्माद् घटज्ञानेन (x) ११७ ९ “निरालंबनत्वे " इस शब्द के बाद निम्नपाठ ताडपत्रमें है:
"धर्मिणो सत्वाद्धेतोराश्रयासिद्धत्वं हेतुग्राहकस्यापि सालंबनत्वे तेनैव
हेतोय॑भिचारः। निरालंबनत्वे"११९ ४ अस्माभिरंगो... अस्माभिरप्यगी१२०१० तिक्त
पित्ततिक्त १२१ ११ .. संयोग
.. संप्रयोग १२३ २ अमूर्तत्वात्
ज्ञप्तित्वात् अमूर्तित्वात् १२५ ५ अधिकरण
अधिकरण्य (x) १२५ ६ देशे निवेशि
देशनिवेशि १२५ ७ देशेनिवेशि
देशनिवेशि १२६ १ अग्रहणादिदं
अग्रहणान्नेदं (x) १२६ ३ निरास्थत्
निरास्थेत् (x) १२६ १२ धर्मिणो .
धर्मी (x) १२६ १३ धर्मिणः
धर्मिण (x) १२८ ११ उच्चारणं
उच्चारणमेव _