________________
२२६ विश्वतत्त्वप्रकाशः
[६८तत्वात् स्नुहीपत्रवत्, चूर्णीकर्तुं शक्यत्वात् लोष्ठादिवदिति प्रमाणाल्लवणस्य आप्यत्वनिषेधात् । क्षारजलादिरसाभिव्यञ्जकपावकेन हेतो. व्यभिचाराच्च। [ ६८. चक्षुषः प्राप्यकारित्वनिरासः।] . तथा तैजसं चक्षुः रूपादीनां मध्ये रूपस्यैवाभिव्यञ्जकत्वात् प्रदीप वदिति अनुमानमप्यसांप्रतम् । चक्षुर्गोलकदर्पणादिना हेतोयभिचारात् । तेषां रूपादीनां मध्ये रूपस्यैवाभिव्यञ्जकत्वेऽपि तैजसत्वाभावात्। तथा चक्षुषस्तैजसत्वाभावात् चक्षुःप्राप्तार्थप्रकाशकं तैजसत्वात् प्रदीपवदित्यसंभाव्यम् । चक्षुरिन्द्रियस्य प्रागुक्तानुमानेन तैजसत्वासिद्धेहेतोरसिद्धत्वात् । अथ चक्षुः संनिकृष्टार्थप्रकाशकम् इन्द्रियत्वात् त्वगिन्द्रियवदिति चक्षुषः प्राप्यकारित्वसिद्धिरिति चेन्न । काचकामलायुपहतचक्षुरिन्द्रियेण हेतोय॑भिचारात् । तस्य इन्द्रियत्वेऽपि असंनिकृष्टशुक्तिरजतप्रकाशकत्वात् । ननु चक्षुः संनिकृष्टार्थे प्रमितिं जनयति इन्द्रियत्वात् स्पर्शनेन्द्रियवदिति चेन्न । हेतोः पूर्ववद् व्यभिचारात्। कथम् । गोलकादीनामिन्द्रियत्वेऽपि संनिकृष्टार्थे प्रमितिजनकत्वाभावात्। कालात्ययापदिष्टत्वाच्च। कुतः चक्षुरिन्द्रियस्य घटपटादिपदाथैः सह संनिकर्षाभावस्य प्रत्यक्षेण निश्चितत्वात्। क्यों कि जल जैसी मधुर रुचि उस में नही होती, क्षाररुचि होती है, तथा उसे पीसा जा सकता है । नमक रस को व्यक्त करता है किन्तु जलनिर्मित नही है । उष्णता से खारे पानी का खारापन व्यक्त होता है किन्तु उष्णता जलनिर्मित नही है । अतः रसनेन्द्रिय को भी जल निर्मित कहना अनुचित है।
६८. चक्षु के प्राप्यकारित्वका निषेध-चक्षु इन्द्रिय रूप की अभिव्यक्ति करता है अतः प्रदीप आदि के समान चक्षु भी तैजस तेजोनिर्मित है यह कथन भी ठीक नही। चक्षुगोलक तथा आईना भी रूप को व्यक्त करते हैं किन्तु वे तैजस नही होते । चक्षु तैजस नही है अतः वह प्राप्त पदार्थ को ही जानती है यह नियम भी नही है। त्वचा के समान चक्षु भी इन्द्रिय है अतः वह प्राप्त पदार्थ को ही जानती है यह अनुमान ठीक नही। काच, कामला आदि दोषों से दूषित चक्षु
१ क्षारजलादौ क्षारजलस्य प्राकटयं पावकेन विशेषेण भवति ।