________________
-५९] आत्मविभुत्वविचारः
२०३ आत्मा अनित्यः असर्वगतत्वात् पटादिवदिति चेन्न । आप्यादिपरमाणुगुणैर्हेतोर्व्यभिचारात्' । अथ तत्परिहारार्थम् असर्वगतद्रव्यत्वादिति निरूप्यत इति चेन्न । तथापि परमाणुभिर्हेतोर्व्यभिचारात्। अथ तद्व्यपोहार्थम् अनणुत्वे सत्यसर्वगतद्रव्यत्वादिति कथ्यत इति चेन्न । भूभुवनभूधरादिभितोर्व्यभिचारात् । अथ तेषामपि सावयवत्वेन अनित्यत्वं प्रसाध्यत इति चेन्न । तस्य पूर्वमेव निराकृतत्वात् । अपि च वाद्यसिद्धो हेत्वाभासः स्यात् । कुतः। नैयायिकादिभिरात्मनः असर्वगतत्वानङ्गीकारात् । अपसिद्धान्तश्च ।
ननु इदं मया प्रमाणत्वेन न प्रतिपाद्यते किंतु प्रसंबासाधनत्वेन । तथा हि । प्रसिद्धव्याप्यव्यापकयोहि व्याप्याङ्गीकारेण व्यापकाङ्गीकारप्रसञ्जनं प्रसंग इति प्रसंगसाधनस्य लक्षणम् । तथा च स्तन्मकुम्भादिषु अनणुत्वे सत्यसर्वगतद्रव्यत्वम् अनित्यत्वेन व्याप्तं दृष्ट्वा तदनणुत्वे सत्यसर्वगतद्रव्यत्वं व्याप्यं यद्यात्मद्रव्येऽप्यङ्गीक्रियते तहि अनित्यत्वं व्यापकमप्यङ्गीकर्तव्यमिति व्याप्याङ्गीकारेण व्यापकाङ्गीकार, आपाद्यते इति चेत् तदयुक्तम् । तस्योत्कर्षसमजातित्वेन असदूषणत्वात् । कथअसर्वगत मानें तो वस्त्र आदि के समान वह अनित्य सिद्ध होगा – यह नैयायिकों की आपत्ति है। किन्तु यह उचित नही । न्याय मत में ही जलादि परमाणुओं के गुणों को नित्य भी माना है और असर्वगत भी माना है । असर्वगत द्रव्य अनित्य होते हैं यह कथन भी सदोष होगा - परमाणु असर्वगत द्रव्य है किन्तु नित्य हैं । परमाणु का अपवाद करें तो भी पृथ्वी, पर्वत आदि असर्वगत हैं और नित्य हैं अतः उपर्युक्त अनुमान सदोष ही रहेगा। पृथ्वी आदि सावयव हैं अत: अनित्य हैं यह कथन पहले ही गलत सिद्ध किया है।
नैयायिक आत्मा को असर्वगत तो नही मानते हैं किन्तु यदि वैसे माना तो क्या आपत्ति होगी यह बतला रहे हैं - प्रसंगसाधन के रूप में प्रयोग कर रहे हैं । स्तम्भ, कुम्भ आदि परमाणु-भिन्न असर्वगत द्रव्य अनित्य हैं यह देख कर वे कहते हैं कि आत्मा भी असर्वगत द्रव्य
१ आप्यादिपरमाणुगुणानाम् असर्वगतत्वेऽपि नित्यत्वं प्रतिपादयति । २ परमाणूनाम् असर्वगतत्वेऽपि नित्यत्वमस्ति। ३ भूभुवनादीनाम् अनणुत्वे सति असर्वगतद्रव्यत्वेऽपि नित्यतास्ति । ४ अन्वये साधनं व्याप्यं साध्यं व्यापकभिष्यते ।