________________
१२]
चार्वाक दर्शन- विचारः
पाषाणादीनां
स्तुतिपूजादिवैचित्रस्यादृष्टप्रभवत्वसमर्थनात् । तस्माज्जीवस्य पृथग्द्रव्यत्वेन पृथ्वीवदनादित्वसिद्धेः सुखदुःखादिवस्तु वैचित्र्येणासिद्धेश्व न लौकायतमतसिद्धिः, अपि तु जैनमतसिद्धिरेव अबोभूयिष्ट । [ १२. उत्तरपक्षोपसंहारे जीवस्य प्रमाणग्राह्यत्वम् । ]
यदपि प्रत्युचिरे चार्वाकाः ननु अनाद्यनन्तरूप इति विशेषणमात्मनः कथं योयुज्यते, कायाकारपरिणतियोग्येभ्यो भूतेभ्यश्चैतन्यं जायते, जलबुद्बुदवदनित्या जीवा इत्याभिधानात् न केषामपि मते जीवस्य अनाद्यनन्तत्वग्राहकं प्रमाणं जाघठ्यते इति, तत् प्रलापमात्रमेव । जीवस्यानेकप्रमाणादनाद्यन्तत्वसमर्थनात् । चैतन्यं न देहात्मकं न देहकार्य न देहगुणोऽपि । प्रबन्धेन' प्रमाणतः प्रागेव समर्थनाच्च । यदन्यदब्रुवन्- न तावत् प्रत्यक्षं तद्ग्राहक प्रमाणं तस्य संबद्धवर्तमानार्थविषयत्वेन अनाद्यनन्तत्वग्रहणायोगादिति, तत्रास्मदादिप्रत्यक्षं तत्तथैव बोभवीति । योगिप्रत्यक्षं तु तद्ग्रहणसमर्थ' बोभवीत्येव । अथ योगिप्रत्यक्षाभावात् तत्कथं तद्ग्रहणसमर्थं स्यादिति चेन्न । तस्येदानीमेव ' पुरतः समर्थनात् ।
२३
भी यह वर्णन नही है । इस लिये पत्थरों के स्तुतिपूजा का उदाहरण दे कर अदृष्ट का खण्डन करना योग्य नही । अदृष्ट के अस्तित्व का समर्थन होने से जीव का पृथक द्रव्य होना तथा पृथ्वी आदि के समान अनादि होना भी स्पष्ट होता है ।
१२. चार्वाक आक्षेपपर विचार - जीव को अनादि - अनन्त कहने के लिये कोई प्रमाण नही अतः मंगलाचरण में प्रयुक्त अनाद्यनन्तरूप यह विशेषण योग्य नही यह आक्षेप चार्वाकों ने प्रस्तुस्त किया था । इस का अब उत्तर देते हैं । चैतन्य देह का कार्य नही है, देह का गुण नही है तथा देहात्मक भी नही है यह पहले स्पष्ट किया ही है । उन अनुमानों से जीव के अनादि अनन्त होने का स्पष्ट समर्थन होता है । प्रत्यक्ष प्रमाण से सम्बद्ध तथा वर्तमान पदार्थों का ही ज्ञान होता है अत: अनादि अनन्त होते का ज्ञान उस से नही हो सकता यह कहना हम जैसे साधारण पुरुषों के प्रत्यक्ष ज्ञान के लिये ठीक है । किन्तु योगियों
१ विस्तरेण । २ जीवस्य अनाद्यनंतत्वग्राहम् । ३ अनाद्यनन्तत्वग्राहकम् । ४ जीवस्य अनाद्यनन्तत्वग्रहणे । ५ योगिप्रत्यक्षम् । ६ अनाद्यनन्तत्व । ७ योगिप्रत्यक्षस्य ।