________________
१२६
विश्वतत्त्वप्रकाशः
[ ४१
भेदाग्रहणादिदं रजतमिति पुमान् प्रवर्तते । तयोर्भेदग्रहणादिदं न रजतमिति निवर्तत इति । सोऽपि न युक्तवादी । तदुक्तस्य विचारासहत्वात् ।
तथाहि । यदप्यनू निरास्थत् - शुक्तिरजतादेः कथं सत्यत्वमिति चेत् वीताः प्रत्ययाः यथार्थाः प्रत्ययत्वात् संप्रतिपन्नसमीचीनप्रत्ययवदिति प्रमाणसिद्धत्वादिति तदसमञ्जसं हेतोः कालात्ययापदिष्टत्वात् । कुतः शुक्ताविदं रजतमिति प्रत्ययस्य नेदं रजतमित्युत्तरकालीन निर्बाधनिषेधप्रत्यक्षेण यथार्थत्वनिश्चयात्। किं च । मिथ्याज्ञानमस्तीति प्रत्ययः यथार्थोऽयथार्थो वा यथार्थश्चेत् मिथ्याज्ञानसद्भावात् तेनैव हेतोर्व्यभिचारः स्यात् । अयथार्थश्चेदनेनैव प्रत्ययेन हेतोर्व्यभिचार इति । अपि च । पराभ्युपगतं मिथ्याज्ञानं पक्षीक्रियते इदमंशग्रहणं वा रजतांशस्मरणं वा । अथ पराभ्युपगतं मिथ्याज्ञानं धर्मीक्रियते चेत् धर्मी प्रमाणप्रसिद्धः अप्रसिद्धो वा । प्रथमपक्षे पक्षस्य धर्मिणो ग्राहकप्रमाणबाधितत्वात् कालात्ययापदिष्टो हेतुः स्यात् । द्वितीयपक्षे धर्मिणः प्रमाणप्रतिपन्नत्वाभावादाश्रयासिद्ध हेत्वाभासः स्यात् । अथ इदमंशग्रहणं धर्मोक्रियते चेत् तर्हि इदमंशग्रहणस्य यथार्थत्वमस्माभिरप्यङ्गीक्रियत इति सिद्धसाध्यत्वेन
प्राभाकर मीमांसकों का यह सब कथन हमें ठीक प्रतीत नहीं होता । सब ज्ञान यथार्थ है यह कथन तो प्रत्यक्षबाधित है - एक ही
6
वस्तु के विषय में ' यह चांदी है ' तथा यह चांदी नहीं है ' ऐसे दो ज्ञान होते हैं - इन में दोनों यथार्थ नही हो सकते अतः पहले ज्ञान को
" यह
अयथार्थ मानना ही होगा । प्रकारान्तर से यह स्पष्ट करते हैं। ज्ञान मिथ्या है ' यह प्रतीति यथार्थ है या अयथार्थ है ? यदि यथार्थ है तो मिथ्या ज्ञान का अस्तित्व मान्य होता है, यदि अयथार्थ है तो ' सब ज्ञान यथार्थ होते हैं ' यह कथन गलत सिद्ध होता है ।
6
यह चांदी का ज्ञान सत्य है ' इस कथन में ' यह मिथ्या ज्ञान ' धर्मी है। यहां प्रतिवादी जिसे मिथ्या ज्ञान कहते हैं उससे तात्पर्य है अथवा ' यह कुछ है ' इतने ज्ञान से तात्पर्य है अथवा चांदी के स्मरण से तात्पर्य है ? इनमें पहला पक्ष उचित नही । प्रतिवादी जिसे मिथ्या कहते हैं उसे यदि मीमांसक प्रमाणसिद्ध मानते हैं तो यह प्रमाण
१ प्राभाकरमते मिथ्याज्ञानं नास्ति अतः पराभ्युपगतमङ्गीकरोति । २ मिथ्याज्ञानम् ।