________________
-४३ ]
१३९
विवादाध्यासितं रजतं नानिर्वाच्यं ख्यातिबाधारहितत्वात् परमात्मवदिति प्रतिपक्षसिद्धेः ।
मायावादविचारः
यच्चान्यदवादि - अधिष्ठानभूतशुक्तिज्ञानात् सोपादानं रजतं विनश्यतीति तदप्यनुचितम् । शुक्तिज्ञानात् सोपादानस्य रजतस्य विनाशानुपपत्तेः । तथा हि । वीतं रजतं शुक्तिज्ञानान्न निवर्तते कार्यत्वात् रजतत्वाच्च' प्रसिद्ध रजतवत् । तथा शुक्तिज्ञानं रजतनिवर्तकं न भवति ज्ञानत्वात् पटज्ञानवत्, शुक्तिव्यतिरिक्तत्वात् प्रसिद्धशुक्तिज्ञानवत् । तथा अधिष्ठान-: भूतयाथात्म्यज्ञानं न रजतबाधकं वस्तुयाथात्म्यवित्तित्वात् अर्थान्तरावभासित्वात् रजतासवावेदकत्वात् च पटयाथात्म्यवित्तिवत् । विनाशक: त्वात् प्रहरणवदिति' रजतस्य शुक्तिज्ञाननिवर्त्यत्वं शुक्तिज्ञानस्य वा रजतनिवर्तकत्वं न जाघटयते । तथैव रजतोपादानस्यापि शुक्तिज्ञान निवर्त्यत्वं शुक्तिज्ञानस्य वा रजतोपादान निवर्तकत्वं नोपपनीपद्यते । तत् कथमिति चेदुच्यते । रजतोपादानं शुक्तिज्ञानान्न निवर्तते उपादानत्वात् वस्त्रोपादानवत् । शुक्तिज्ञानं रजतोपादाननिवर्तकं न भवति ज्ञानत्वात् पटज्ञानवत् । शुक्तिसंवेदनत्वात् प्रसिद्धशुक्तिसंवेदनवत् । तथा शुक्तिज्ञानम् अविद्यानिवर्तकं न भवति जडत्वात् ' पटवत् । अथ शुक्तिज्ञानस्य जडत्वमसिद्धऔर बाब दोनों के अभाव में इसे अनिर्वाच्य नही कहा जा सकता ।
सीप के ज्ञान से प्रस्तुत चांदी अपने उपादानकारण अज्ञान के साथ नष्ट होती है यह कथन भी अनुचित है । ज्ञान किसी पदार्थ का नाशक नही होता । अतः सींप के ज्ञान से चांदी नष्ट होती है यह कहना सम्भव नहीं । सींप के ज्ञान से सींप का अस्तित्व प्रमाणित होता है - चांदी का अभाव उस से प्रमाणित नही होता। सींप का ज्ञान किसी आयुध के समान विनाशक नही है, अतः उस से चांदी का नाश सम्भव नही है । इस चांदी का उपादान कारण सींप के ज्ञान से नष्ट होता है यह कथन भी इसी प्रकार अनुचित है । ज्ञान किसी वस्तु के उपादान का नाशक नही होता । दूसरे, सींप का ज्ञान उत्पत्तियुक्त है, विनाशशील है, संवेद्य है अतः वह जड है ऐसा मायावादी मानते हैं । फिर ऐसे जड ज्ञान से चांदी के उपादानरूप अविद्या की निवृत्ति
१ शुक्तेः यदि भिन्नं रजतमुत्पद्यते तर्हि निवर्त्यते । न भवति नाशकत्वात् प्रहरणवत् । हे शुक्त्यादिज्ञानं जडं मायावादिमते ।
२ शुक्तिज्ञानं रजत निवर्तकं